Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 398
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 890 // इति तथा सिद्धार्थाभिधानो व्यन्तरदेवस्तन्निग्रहार्थमुद्दधाव, बभाण च- अरे रेशूलपाणे अप्रार्थितप्रार्थक हीनपुण्यचतुर्दशीक | दशममध्ययनं श्रीह्रीधृतिकीर्त्तिवर्जित दुरन्तप्रान्तलक्षण! न जानासि सिद्धार्थराजपुत्रं पुत्रीयितनिखिलजगज्जीवं जीवितसममशेषसुरासुरनर- दशस्थानम्, सूत्रम् निकायनायकानामेनं च भवदपराधं यदि जानाति त्रिदशपतिस्ततस्त्वां निर्विषयं करोतीति, श्रुत्वा चासौ भीतो द्विगुणतरं 749-750 क्षमयति स्म, तथा सिद्धार्थश्च तस्य धर्ममचकथत्, स चोपशान्तो भगवन्तं भक्तिभरनिर्भरमानसो गीतनृत्तोपदर्शनपूर्वकम- इच्छादि सामाचार्य:, पूपुजत्, लोकश्च चिन्तयाञ्चकारदेवार्यकं विनाश्येदानी देवः क्रीडतीति, स्वामी च देशोनांश्चतुरो यामानतीव तेन परितापितः वीरस्वप्नाः प्रभातसमये मुहूर्त्तमानं निद्राप्रमादमुपगतवान् तत्रावसरे इत्यर्थोऽथवा छद्मस्थकाले भवा अवस्था छद्मस्थकालिकी तस्यां अंतिमराइयंसि त्ति अन्तिमा-अन्तिमभागरूपा अवयवे समुदायोपचारात् साचासौरात्रिका चान्तिमरात्रिका तस्यां रात्रेरवसान इत्यर्थो महान्तः- प्रशस्ताः स्वप्ना- निद्राविकृतविज्ञानप्रतिभातार्थविशेषास्ते च ते चेति महास्वप्नास्तान् स्वपने स्वापक्रियायां एगंचे ति चकार उत्तरस्वप्नापेक्षया समुच्चयार्थः महाघोरं अतिरौद्रं रूपं-आकारंदीप्तं ज्वलितं दृप्तं वा-दर्पवद्धारयतीति। महाघोररूपदीप्तधरस्तदृप्तधरो वा, प्राकृतत्वादुत्तरत्र विशेषणन्यासस्तालो- वृक्षविशेषस्तदाकारो दीर्घत्वादिसाधर्म्यात् / पिशाचो- राक्षसस्तालपिशाचस्तं पराजितं निराकृतमात्मना 1 एगं च त्ति अन्यं च पुंसकोकिलगं ति पुमांश्चासौ कोकिलश्चपरपुष्टः पुंस्कोकिलकः सच किल कृष्णो भवतीति शुक्लपक्ष इति विशेषितः 2 / चित्तविचित्तपक्ख त्ति चित्रेणेति-चित्रकर्मणा विचित्रौ-विविधवर्णविशेषवन्तौ पक्षौ यस्य स तथा 3 दामदुगंति मालाद्वयं 4 गोवग्गं ति गोरूपाणि 5 पउमसर त्ति पद्मानित यत्रोत्पद्यन्ते सरसि तत्पद्मसरः सर्वतः सर्वासु दिक्षु समन्ताद्-विदिक्षु च कुसुमानि- पद्मलक्षणानि जातानि यत्र तत्कुसुमितं 6 उम्मीवीइसहस्सकलियं ति ऊर्मयः- कल्लोलास्तल्लक्षणा या वीचयस्ता ऊर्मिवीचयो, वीचिशब्दो हि लोकेऽन्तरार्थोऽपि // 890 //

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444