Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 376
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 868 // दशममध्ययनं दशस्थानम्, सूत्रम् 741 सत्य-मृषासत्यामृषाभाषाभेदाः तथा ज्ञानस्य संक्लेशोऽविशुद्ध्यमानता स ज्ञानसंक्लेशः, एवं दर्शनचारित्रयोरपीति / एतद्विपक्षोऽसंक्लेशस्तमधुनाऽऽह- दसे त्यादि, कण्ठयम् / असंक्लेशश्च विशिष्टे जीवस्य वीर्यबले सति भवतीति सामान्यतो बलनिरूपणायाह- दसे त्यादि, श्रोत्रेन्द्रियादीनां पञ्चानां बलं- स्वार्थग्रहणसामर्थ्य जाव त्ति चक्षुरिन्द्रियबलादि वाच्यमित्यर्थो, ज्ञानबलं- अतीतादिवस्तुपरिच्छेदसामर्थ्य चारित्रसाधनतया मोक्षसाधनसामर्थ्य वा, दर्शनबलं सर्ववेदिवचनप्रामाण्यादतीन्द्रियायुक्तिगम्यपदार्थरोचनलक्षणम्, चारित्रबलं यतो दुष्करमपि सकलसङ्गवियोगं करोत्यात्मा यच्चानन्तमनाबाधमैकान्तिकमात्यन्तिकमात्मायत्तमानन्दमाप्नोति, तपोबलं यदनेकभवार्जितमनेकदुःखकारणं निकाचितकर्मग्रन्थिं क्षपयति, वीर्यमेव बलं वीर्यबलम्, यतो गमनागमनादिकासु विचित्रासु क्रियासु वर्त्तते, यच्चापनीय सकलकलुषपटलमनवरतानन्दभाजनं भवतीति / चारित्रबलयुक्तः सत्यमेव भाषत इति तन्निरूपणायाह दसविहे सच्चे पण्णत्ते-जणवय 1 सम्मय २ठवणा 3 नामे ४रूवे 5 पडुच्चसच्चे 6 या ववहार 7 भाव 8 जोगे९दसमे ओवम्मसच्चे य१०॥१॥दसविधेमोसे पं० तं०-कोधे१माणे २माया ३लोभे 4 पिज्जे 5 तहेव दोसे६य।हास७ भते 8 अक्खातित 9 उवघातनिस्सिते दसमे १०॥२॥दसविधेसच्चामोसे पं०२०- उप्पन्नमीसते 1 विगतमीसते 2 उप्पण्णविगतमीसते ३जीवमीसए 4 अजीवमीसए ५जीवाजीवमीसए 6 अणंतमीसए७ परित्तमीसए 8 अद्धामीसए 9 अद्धद्धामीसए१०॥सूत्रम् 741 // दसविहे त्यादि, सन्तः- प्राणिनः पदार्था मुनयो वा तेभ्यो हितं सत्यं दशविधं तत्प्रज्ञप्तम्, तद्यथा- जणवय गाहा, जणवय त्ति सत्यशब्दः प्रत्येकमभिसम्बन्धनीयः, ततश्च जनपदेषु- देशेषु यद्यदर्थवाचकतया रूढं देशान्तरेऽपि तत्तदर्थवाचकतया प्रयुज्यमानं सत्यमवितथमिति जनपदसत्यम्, यथा कोङ्कणादिषु पयः पिच्चं नीरमुदकमित्यादि, सत्यत्वं चास्यादुष्टविवक्षाहेतु

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444