Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 392
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 884 // दशस्थानम्, सूत्रम् 748 प्रत्याख्यान दशकम ग्लानत्वाद्यन्तरायभावेऽपि नियमात्कर्त्तव्यमिति हृदयम्, एतच्च प्रथमसंहननानामेवेति, अभ्यधायिच-मासे मासे य तवो अमुगो दशममध्ययन अमुगदिवसे य एवइओ। हट्टेण गिलाणेण व कायव्वो जाव ऊसासो॥१॥ एवं पच्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं / जंगिण्हतऽणगारा | अणिस्सियप्पा अपडिबद्धा॥२॥ चोद्दसपुव्वी जिणकप्पिएसु पढमंमि चेव संघयणे। एयं वोच्छिन्नं खलु थेरावि तया करेसीया॥३॥ (आव०नि०१५८५-८७) इति 4, सागारं ति आक्रियन्त इत्याकारा:- प्रत्याख्यानापवादहेतवोऽनाभोगाद्यास्तैराकारैः सहेति साकारं 5, अणागारं ति अविद्यमाना आकारा- महत्तराकारादयो निश्छिन्नप्रयोजनत्वात् प्रतिपत्तुर्यस्मिंस्तदनाकारम्, तत्रापि अनाभोगसहसाकारावाकारौ स्याताम्, मुखेऽङ्गल्यादिप्रक्षेपसम्भवादिति 6, परिमाणकडं ति परिमाणं-सङ्खयानंदत्तिकवलगृहभिक्षादीनां कृतं यस्मिंस्तत्परिमाणकृतमिति, यदाह-दत्तीहि व कवलेहिं व घरेहिं भिक्खाहिं अहव दव्वेहिं। जो भत्तपरिचायं करेइ परिमाणकडमेयं // 1 // (आव०नि०१५९०) इति 7, निरवसेसं ति निर्गतमवशेषमपि अल्पाल्पमशनाद्याहारजातं यस्मात्तद् निरवशेषं वा-सर्वमशनादितद्विषयत्वानिरवशेषमिति, अभिहितञ्च-सव्वं असणं सव्वं च पाणगं सव्वखज्जपेजविहिं। परिहर सव्वभावेण एवं भणियं निरवसेसं॥१॥(आव०नि०१५९१) इति 8, संएययं चेव त्ति केतनं केत:-चिह्नमङ्गष्ठमुष्टिग्रन्थिगृहादिकं स एव केतकः सह केतकेन सकेतकं ग्रन्थ्यादिसहितमित्यर्थः, भणितं च-अंगुट्ठमुट्ठिगंठीघरसेउस्सासथिबुगजोइक्खे। भणियं सकेयमेयं धीरेहि अणंतणाणीहिं॥ 1 // (आव०नि० 1592) इति 9 अद्धाए त्ति अद्धायाः- कालस्य पौरुष्यादिकालमान& Oमासि मासि चामुकं तपोऽमुकदिवसे इयन्तं कालम्। हृष्टेन वा ग्लानेन वा कर्त्तव्यं यावदुच्छ्रासः ॥१।एतन्नियन्त्रितं धीरपुरुषप्रज्ञप्तं प्रत्याख्यानम् / यदनिश्रिता त्मानोऽप्रतिबद्धा अनगारा गृह्णन्ति // 2 // चतुर्दशपूर्विजिनकल्पिकयोरेतत् प्रथम एव संहनने / तदा स्थविरा अपि अकार्षुटुंच्छिन्नं च एतद् // 3 // 0 दत्तिभिः कवलैर्वा 8 गृहैर्भिक्षाभिरथवा द्रव्यैः। यो भक्तपरित्यागं करोत्येतत् परिमाणकृतम्॥१॥0 सर्वमशनं सर्वं च पानकं सर्वखाद्यपेयविधिम् सर्वभावेन परिहरति एतन्निरवशेष भणितम् // 1 // 80 अष्ठमुष्टिग्रन्थिगृहस्वेदोच्छ्रासस्तिबुकदीपानाश्रित्य / प्रत्याख्यानमेतत्संकेत भणितं धीररनन्तज्ञानिभिः / / 1 / /

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444