Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 391
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 883 // दशममध्ययन दशस्थानम्, सूत्रम् 748 प्रत्याख्यानदशकम् न प्रदर्शितानीति 10 / दश मुण्डा उक्तास्ते च प्रत्याख्यानतो भवन्तीति प्रत्याख्याननिरूपणायाह दसविधे पच्चक्खाणे पं० तं०- अणागय 1 मतिर्कतं 2 कोडीसहियं 3 नियंटितं 4 चेव / सागार 5 मणागारं 6 परिमाणकडं 7 निरवसेसं ८॥१॥संकेयं ९चेव अद्धाए 10, पच्चक्खाणं दसविहं तु॥सूत्रम् 748 // दसविहे त्यादि प्रतिकूलतया आ- मर्यादया ख्यानं- प्रकथनं प्रत्याख्यानं निवृत्तिरित्यर्थः / अणागय गाहा सार्द्धा, अणागय त्ति अनागतकरणादनागतं- पर्युषणादावाचार्यादिवैयावृत्त्यकरणान्तरायसद्धावादारत एव तत्तपःकरणमित्यर्थः, उक्तं चहोही पज्जोसवणा मम य तया अंतराइयं होज्जा / गुरुवेयावच्चेणं तवस्सि गेलन्नयाए वा॥१॥ सो दाइ तवोकम्म पडिवज्जइ तं अणागए काले। एयं पच्चक्खाणं अणागय होइ नायव्वं // 2 // (आव०नि० 1580-81)1, अइक्वंतं ति एवमेवातीते पर्युषणादौ करणादतिक्रान्तम्, आह च-पज्जोसवणाए तवं जो खलु न करेइ कारणज्जाए। गुरुवेयावच्चेणं तवस्सिगेलन्नयाए वा॥१॥ सो दाइ तवोकम्म पडिवज्जइ तं अइच्छिए काले। एयं पच्चक्खाणं अइक्कतं होइ नायव्वं // 2 // (आव०नि० 1582-83) इति 2, कोडीसहियं ति कोटीभ्यां- एकस्य चतुर्थादेरन्तविभागोऽपरस्य चतुर्थादेरेवारम्भविभाग इत्येवंलक्षणाभ्यां सहितं-मिलितंयुक्तं कोटीसहितं. मिलितोभयप्रत्याख्यानकोटेश्चतुर्थादेः करणमित्यर्थः / अभाणि च- पट्ठवणओ उ दिवसो पच्चक्खाणस्स निट्ठवणओ य। जहियं समिति दुन्नि उ तं भन्नइ कोडिसहियं तु॥१॥ (आव०नि० 1584) इति 3, नियंटियं ति नितरां यन्त्रितं- प्रतिज्ञातदिनादौ भविष्यति पर्युषणा मम च तदाऽऽन्तरायिकं भविष्यति / आचार्यस्य वैयावृत्त्येन तपस्विनो ग्लानतया वा॥१॥ स तदा तपःकर्म प्रतिपद्यते तदनागते काले। एतत्प्रत्याख्यानमनागतं भवति ज्ञातव्यम् / / 2 // पर्युषणायां यः खलु तपो न करोति कारणजातेन / गुरुवैयावृत्त्येन तपस्विनो ग्लानवैयावृत्त्येन वा / / 1|| स तदा तपःकर्म प्रतिपद्यते तदतीते काले / एतत्प्रत्याख्यानमतिक्रान्तं भवति ज्ञातव्यम् // 2 // 0 प्रत्याख्यानस्य प्रस्थापकनिष्ठापकदिवसौ / द्वावपि यत्र समितस्तद्भण्यते 8 कोटीसहितं तु // 1 // . // 883 //

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444