Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 375
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 867 // ज्ञानोपघातः श्रुतज्ञानापेक्षया प्रमादतो, दर्शनोपघातः शङ्कादिभिश्चारित्रोपघातः समितिभङ्गादिभिः। अचियत्तोवघाए त्ति अचियत्तं- अप्रीतिकं तेनोपघातो विनयादेः, सारक्खणोवघाए त्ति संरक्षणेन शरीरादिविषये मूर्छा उपघातः परिग्रहविरतेरिति संरक्षणोपघात इति / उपघातविपक्षभूतविशुद्धिनिरूपणाय सूत्रम्, तत्रोद्मादिविशुद्धिर्भक्तादेर्निरवद्यता, जावत्तिकरणाद् एसणेत्यादिवाच्यमित्यर्थः। तत्र परिकर्मणा-वसत्यादिसारवणलक्षणेन क्रियमाणेन विशुद्धिर्या संयमस्य सा परिकर्मविशुद्धिः परिहरणया- वस्त्रादेः शास्त्रीययाऽऽसेवनया विशुद्धिः परिहरणाविशुद्धिर्ज्ञानादित्रयविशुद्धयस्तदाचारपरिपालनातः अचियत्तस्य- अप्रीतिकस्य विशोधिस्तन्निवर्त्तनादचियत्तविशोधिः संरक्षणं संयमार्थमुपध्यादेस्तेन विशुद्धिश्चारित्रस्येति संरक्षणविशुद्धिः, अथवोद्गमाधुपाधिका दशप्रकाराऽपीयं चेतसो विशुद्धिर्विशुद्ध्यमानता भणितेति / इदानीं चित्तस्यैव विशुद्धिविपक्षभूतमुपध्याधुपाधिकं सङ्क्लेशमभिधातुमुपक्रमते, तत्र सूत्रं दसविधे संकिलेसे पं० तं०- उवहिसंकिलेसे उवस्सयसंकिलेसे कसायसंकिलेसे भत्तपाणसंकिलेसे मणसंकिलेसे वतिसंकिलेसे कायसंकिलेसे णाणसंकिलेसे दंसणसंकिलेसे चरित्तसंकिलेसे। दसविहे असंकिलेसे पं० तं०- उवहिअसंकिलेसे जाव चरित्तअसंकिलेसे ॥सूत्रम् 739 // दसविधे बले पं० तं०- सोतिंदितबले जाव फासिंदितबले णाणबले दंसणबले चरित्तबले तवबले वीरितबले ॥सूत्रम् 740 // दसे त्यादि, संक्लेशोऽसमाधिः / उपधीयते- उपष्टभ्यते संयमः संयमशरीरं वा येन स उपधिर्वस्त्रादिस्तद्विषयः संक्लेश उपधिसंक्लेशः, एवमन्यत्रापि, नवरम् उवस्सय त्ति उपाश्रयो- वसतिस्तथा कषाया एव कषायैर्वा संक्लेशः कषायसंक्लेशस्तथा भक्तपानाश्रितः संक्लेशो भक्तपानसंक्लेशस्तथा मनसो मनसि वा संक्लेशो वाचा संक्लेशः कायमाश्रित्य संक्लेश इति विग्रहः / दशममध्ययन दशस्थानम्, सूत्रम् 739-740 उपध्यादिसंक्लेशासंक्लेशाः, श्रोत्रेन्द्रियादीनि वीर्यान्तानि बलानि

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444