Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 383
________________ दशमम श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 875 // दशस्थानम्, सूत्रम् 743 अग्न्यादिशस्त्रतजातादिदोषवस्त्वादिविशेषाः तथा वसतः- साध्यधर्मसाधनधावत्रेति वस्तु- प्रकरणात् पक्षस्तस्य दोषः- प्रत्यक्षनिराकृतत्वादिर्यथा अश्रावणः शब्दः, शब्दे ह्यश्रावणत्वं प्रत्यक्षनिराकृतमिति 10 / एतेषामेव तज्जातादिदोषाणांसामान्यतोऽभिहितानांतदन्येषांचार्थानांसामान्यविशेषरूपाणां सतां विशेषाभिधानायाह- दसे त्यादि, विशेषो भेदो व्यक्तिरित्यनर्थान्तरम्, वत्थु इत्यादिः सार्द्धः श्लोकः, वस्त्विति प्राक्तनसूत्रस्यान्तोक्तो यः पक्षः। तज्जात मिति तस्यैवादावुक्तं प्रतिवाद्यादेर्जात्यादि तद्विषयो दोषो वस्तुतज्जातदोषः / तत्र वस्तुदोष:- पक्षदोषस्तजातदोषश्च-जात्यादिहीलनमेतौ च विशेषौ दोषसामान्यापेक्षया, अथवा वस्तुदोषे- वस्तुदोषविषये विशेषो- भेदः प्रत्यक्षनिराकृतत्वादिस्तत्र प्रत्यक्षनिराकृतो यथा अश्रावणः शब्दः / अनुमाननिराकृतो यथा नित्यः शब्दः, प्रतीतिनिराकृतो यथा अचन्द्रः शशी, स्ववचननिराकृतो यथा यदहं वच्मि तन्मिथ्येति, लोकरूढिनिराकृतो यथा शुचि नरशिरःकपालमिति, तज्जातदोषविषयेऽपि भेदो जन्ममर्मकर्मादिभिः / जन्मदोषो यथा-कच्छुल्लयाए घोडीए जाओ जो गद्दहेण छूढेण / तस्स महायणमझे आयारा पायडा होंति॥१॥ इत्यादिरनेकविधः 2 / चकारः समुच्चये, तथा दोसे त्ति पूर्वोक्तसूत्रे ये शेषा मतिभङ्गादयोऽष्टावुक्तास्ते दोषा दोषशब्देनेह सङ्गहीतास्ते च दोषसामान्यापेक्षया विशेषा भवन्त्येवेति दोषो-विशेषः। अथवा दोसे त्ति दोषेष- शेषदोषविषये विशेषो- भेदः, स चानेकविधः स्वयमूह्यः 3, एगट्ठिए यत्ति एकश्चासावर्थश्च अभिधेय एकार्थः स यस्यास्ति स एकार्थिक एकार्थवाचक इत्यर्थः, इतिरुपप्रदर्शने चः समुच्चये, स च शब्दसामान्यापेक्षयै®कार्थिको नाम शब्दविशेषो भवति, यथा घट इति, तथा अनेकार्थिको यथा गौः / यथोक्तं-दिशि 1 दृशि 2 वाचि 3 जले 4 भुवि 5 दिवि 6 वजे 7 ऽशौ 8 पशौ 9 च गोशब्द इति, इहैकार्थिकविशेषग्रहणेनानेकार्थिकोऽपि गृहीतस्तद्विपरीतत्वाद्, न कच्छूलायां वडवायां यो गर्दभेन क्षिप्तेन जातः / तस्य महाजनमध्ये आकाराः प्रकटा भवन्ति / / 1 / / // 875 //

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444