Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 861 // 729-733 वनस्पतिजलचरस्थलचर नान्तरम्, परिहार्या इति दर्शनायाह-दसे त्यादि, आकंप गाहा, आकम्प्य आवयेत्यर्थो, यदुक्तं- वेयावच्चाईहिं पुव्वं आगपइत्तु आयरिए। दशममध्ययनं आलोएइ कहं मे थोवं वियरिज पच्छित्तं? ॥१॥इति, अणुमाणइत्ता अनुमानंकृत्वा, किमयं मृदुदण्ड उतोग्रदण्ड इति ज्ञात्वेत्यर्थः।। दशस्थानम्, सूत्रम् अयमभिप्रायोऽस्य-यद्ययं मृदुदण्डस्ततो दास्याम्यालोचनामन्यथा नेति, उक्तंच-किं एस उग्णदंडो मिउदंडो वत्ति एवमणुमाणे। अन्ने पलिंति थोवं पच्छित्तं मज्झ देहिज्जा॥१॥ इति, जं दिलु ति यदेव दृष्टमाचार्यादिना दोषजातं तदेवालोचयति नान्यद् / दोषश्चायम्, आचार्यरञ्जनमात्रपरत्वेनासंविग्नत्वादस्येति, उक्तं च-दिट्ठा व जे परेणं दोसा वियडेइ ते च्चिय न अन्ने। सोहिभया / शरीरावगाहः, संभवाभिनन्दजाणंतु त एसो एयावदोसो उ॥१॥ इति, बायरं व त्ति बादरमेवातिचारजातमालोचयति न सूक्ष्ममिति, सुहुमं व त्ति सूक्ष्ममेव वाऽतिचारमालोचयति, यः किल सूक्ष्ममालोचयति स कथं बादरं सन्तं नालोचयत्येवंरूपभावसम्पादनायाचार्यस्येति, आह अनन्तदशकम्, उत्पाद-पूर्वच-बायर वड्डवराहे जो आलोएइ सुहम नालोए। अहवा सुहुमा लोए वरमन्नंतो उ एवं तु॥१॥ जो सुहमे आलोए सो किह नालोय वस्त्वस्ति नास्तिपूर्वबायरे दोसे? ति // इति, छन्नं ति प्रच्छन्नमालोचयति यथाऽऽत्मनैव शृणोति नाचार्यः / भणितं च-छन्नं तह आलोए जह नवरं चूलवस्तूनि, प्रतिसेवाभेदाः, अप्पणा सुणइ॥इति, सद्दाउलय'तिशब्देनाकुलं शब्दाकुलं-बृहच्छब्दम्, तथा महताशब्देनालोचयति यथाऽन्येऽप्यगीतार्थास्ते अनालोचना दोषाः, शृण्वन्तीति, अभाणि च- सद्दाउल वड्डेणं सद्देणालोय जह अगीयावि बोहेइ॥ इति, बहुजणं ति बहवो जना- आलोचनाचार्याः आलोचनाह0वैयावृत्त्यादिभिः पूर्वमाचार्यमाकम्प्यालोचयति कथं मम स्तोकं प्रायश्चित्तं दद्यात्? // 1 // 0 किमेष उग्रदण्डो मृदुदण्डो वेत्यनुमायैवम्। अन्यानालोचयति मम प्रायश्चित्तानि स्तोकं प्रायश्चित्तं दद्यात् // 1 // नान्य दोषम् (मु०)। ये परेण दोषा दृष्टास्तानेव प्रकटयति नान्यान् / शोधिभयाद् जानन्तु वा एष एतावद्दोष एव // 1 // बादरो बृहतोऽपराधानालोचयति सूक्ष्मान्नालोचयति अथवा सूक्ष्मानालोचयति परमेवं मन्वानः॥१॥- यः किल सूक्ष्मानालोचयति कथं स न बादरान् दोषानालोचयति ? // 80 छन्नं तथालोचयति यथाऽऽत्मनैव शृणोति / (c) शब्दाकुलं बृहता शब्देनालोचयति यथा अगीतार्था अपि बोधयन्ति / गुणा:.
Loading... Page Navigation 1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444