Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 360
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 852 // चेति वाक्यम्, सर्वेऽपीति सप्तसहस्राण्यष्टशतानि चतुरशीत्यधिकानीत्येवंसङ्ख्याः क्षुल्लका महदपेक्षया, उद्वेधेन मध्यविष्कम्भेण च सहस्रम्, मूले मुखे च विष्कम्भेण शतम्, कुड्यबाहल्येन च दश। धायइ इत्यादि, मंदर त्ति पूर्वापरौ मेरू, तत्स्वरूपं सूत्रसिद्धम्, विशेष उच्यते-धायइसंडे मेरू चुलसीइसहस्स ऊसिया दोवि। ओगाढा या सहस्सं होंति या सिहरंमि विच्छिन्ना // 1 // मूले पणनउइसया चउणउइसया य होंति धरणियले (बृहत्क्षेत्र० 3/57-58) इति, सर्वेऽपि वृत्तवैताढ्यपर्वता विंशतिः प्रत्येक पञ्चसु हैमवतैरण्यवतहरिवर्षरम्यकेष्वेषां शब्दावतीविकटावतीगन्धावतीमालवत्पर्यायाख्यानां भावादिति, वृत्तग्रहणं दीर्घवैतादयव्यवच्छेदार्थमिति, मानुषोत्तरश्चक्रवालपर्वतःप्रतीतः, अञ्जनकाश्चत्वारोनन्दीश्वरद्वीपवर्तिनो, दधिमुखाः प्रत्येकमञ्जनकानां दिक्चतुष्टयव्यवस्थितपुष्करिणीमध्यवर्तिनः षोडशेति, रतिकरा नन्दीश्वरद्वीपे विदिग्व्यवस्थिताश्चत्वारश्चतुःस्थानकाभिहितस्वरूपाः।रुचको-रुचकाभिधानस्त्रयोदशद्वीपवर्ती चक्रवालपर्वतः। कुण्डल:- कुण्डलाभिधान एकादशद्वीपवर्ती चक्रवालपर्वत एव, एवं कुण्डलवरेऽवी त्यनेनेह कुण्डलवर उद्वेधमूलविष्कम्भोपरिविष्कम्भै रुचकवरपर्वतसमान उक्तो, द्वीपसागरप्रज्ञप्त्यां त्वेवमुक्त:- दस चेव जोयणसए बावीसे वित्थडो उ मूलंमि / चत्तारि जोयणसए चउवीसे वित्थडो सिहरि॥ 1 // (द्वीपसागर प्र०७४) इति रुचकस्यापि, तत्रायं विशेष उक्तो- मूलविष्कम्भो दश सहस्राणि द्वाविंशत्यधिकानि शिखरे तु चत्वारि सहस्राणि चतुर्विंशत्यधिकानीति / अनन्तरं गणितानुयोग उक्तः, अथ द्रव्यानुयोगस्वरूपं भेदत आह दसविहे दवियाणुओगे पं० २०-दवियाणुओगे १माउयाणुओगे 2 एगट्ठियाणुओगे 3 करणाणुओगे 4 अप्पितणप्पिते 5 भाविताGधातकीखण्डे मेरू चतुरशीतिसहस्राणि उच्छ्रितौ भवतः। सहस्रमवगाढौ शिखरे च विस्तीणों द्वावपि भवतः॥ 1 // पञ्चनवतिशतानि मूले चतुर्नवतिशतानि धरणितले च भवतः / ॐ द्वाविंशत्यधिकानि दशयोजनशतानि मूले विस्तृतः / चतुर्विंशत्यधिकानि चतुर्योजनशतानि शिखरे विस्तृतो(कुण्डरवरः)ऽत्र तुल्यम् // 1 // दशममध्ययन दशस्थानम्, सूत्रम् 716-726 प्राणादीनि भंगान्तानि सूक्ष्माणि, गंगादिसमगतनद्यः, भरतराजधान्यः तत्प्रव्रजिता नृपाश्च, इत्यादि सूत्रम् 727 द्रव्याद्य नुयोगा: // 852

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444