Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 334
________________ श्रीअभय वृत्तियुतम् भाग-२ नवममध्ययन नवस्थानम्, सूत्रम् 693 श्रेणिकचरित्रादि ||826 // पासइ त्ति ज्ञास्यति द्रक्ष्यति चेत्यर्थः, एतच्च देवादिग्रहणं प्रधानापेक्षमन्यथा सर्वजीवानां सर्वपर्यायान् ज्ञास्यति, अत एवाहसव्वलोए इत्यादि, चयणं ति वैमानिकज्योतिष्कमरणमुपपातं- नारकदेवानां जन्म तर्क-विमर्श मन- श्चित्तं मनसि भवं मानसिकं-चिन्तितं वस्तु भुक्तमोदनादिकृतं घटादि प्रतिषेवितं- आसेवितं प्राणिवधादि आविष्कर्म-प्रकटक्रियां रहःकर्मविजनव्यापारंज्ञास्यतीत्यनुवर्त्तते, तथा अरहा न विद्यते रहो-विजनं यस्य सर्वज्ञत्वादसावरहा, अत एव रहस्यस्य-प्रच्छन्नस्याभावोऽरहस्यं तद्भजते इत्यरहस्यभागी,तंतंकालमाश्रित्येति शेषः, सप्तमी वेयमतस्तस्मिंस्तस्मिन् काल इत्यर्थो, मणसवयसकाइए। त्ति मानसश्च वाचसश्च कायिकश्च मानसवाचसकायिकं तत्र योगे- व्यापारे ह्रस्वत्वं च प्राकृतत्वादिति, वर्तमानानांव्यवस्थितानां सर्वभावान्- सर्वपरिणामान् जानन् पश्यन्विहरिष्यति, अभिसमेच्च त्ति अभिसमेत्य अवगम्य, सभावणाई ति। सह भावनाभिः प्रतिव्रतं पञ्चभिरीर्यासमित्यादिभिर्यानि तानि सभावनानि तासांचस्वरूपमावश्यकान्मन्तव्यं षड्जीवनिकायान्। रक्षणीयतया धम्मं ति एवंरूपंचारित्रात्मकं सुगतौ जीवस्य धारणाद्धम॑ श्रुतधर्मंच देशयन्- प्ररूपयन्निति, अथ महापद्मस्यात्मनश्च सर्वज्ञत्वात् सर्वज्ञयोश्च मताभेदाद्भेदे चैकस्ययथावस्त्वदर्शनेनासर्वज्ञताप्रसङ्गादित्युभयोर्भगवान् समां वस्तुप्ररूपणां दर्शयन्नाह-से जहे त्यादि, से इत्यथार्थोऽथशब्दश्च वाक्योपन्यासार्थो यथेत्युपमानार्थः। नाम एत्ति वाक्यालङ्कारे अज्जो त्ति हे / आर्याः शिष्यामन्त्रणम्, एगे आरंभट्ठाणे त्ति आरम्भ एव स्थानं-वस्तु आरम्भस्थानमेकमेव, तत्तत्प्रमत्तयोगलक्षणत्वात् तस्य, यदाह-सव्वो पमत्तजोगो समणस्स उ होइ आरंभो इति, इतः शेषमावश्यके प्रायः प्रसिद्धमिति न लिखितम्, तथा फलकंप्रतलमायतं काष्ठं- स्थूलमायतमेव लब्धानि च सन्मानादिनाऽपलब्धानि च न्यक्कारपूर्वकतया यानि भक्तादीनि तैर्वृत्तयो 7 चैकस्यायथावस्तुदर्शने० (मु०)। 0 सर्वः प्रमत्तयोगो भवति आरम्भ एव श्रमणस्य // // 26 //

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444