Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 845 // ध्यायाः, वधवध नन्द्यादिकं नाध्येतव्यमिति, मनुष्यसम्बन्ध्यप्येवमेव, नवरं क्षेत्रतो हस्तशतमध्ये कालतोऽहोरात्रं यावदार्त्तवं दिनत्रयं स्त्रीजन्मनि दशममध्ययनं दिनाष्टकं पुरुषजन्मनि दिनसप्तकमस्थीनि तुजीवविमोक्षदिनादारभ्य हस्तशताभ्यन्तरस्थितानि द्वादश वर्षाणि यावदस्वाध्या दशस्थानम्, सूत्रम् यिकं भवति, चिताग्निना दग्धान्युदकवाहेन वा व्यूढान्यस्वाध्यायिकं न भवति, भूमिनिखातान्यस्वाध्यायिकमिति, तथा 714-715 अशुचीनि-अमेध्यानि मूत्रपुरीषाणि तेषां सामन्तं-समीपमशुचिसामन्तमस्वाध्यायिकं भवति, उक्तं च कालग्रहणमाश्रित्य अन्तरीक्षौ| सोणियमुत्तपुरीसे घाणालोयं परिहरेज्जाइति श्मशानसामन्तं- शबस्थानसमीपम्, चन्द्रस्य-चन्द्रविमानस्योपरागो- राहुविमान दारिकास्वातेजसोपरञ्जनंचन्द्रोपरागो ग्रहणमित्यर्थः, एवं सूरोपरागोऽपि, इह चेदंकालमानं- यदिचन्द्रः सूर्योवा ग्रहणे सति सग्रहोऽन्यथा पञ्चेन्द्रियावा निमज्जति तदा ग्रहणकालं तद्रात्रिशेषं तदहोरात्रशेषं च ततः परमहोरात्रं च वर्जयन्ति, आह च-चंदिमसूरुवरागे निग्घाए | संयमासंयमाः गुंजिए अहोरत्तं (आव०नि० 1351) इति आचरितं तु यदि तत्रैव रात्रौ दिने वा मुक्तस्तदा चन्द्रग्रहणे तस्या एव रात्रेः शेषं परिहरन्ति, सूर्यग्रहणे तु तद्दिनशेष परिहत्यानन्तरं रात्रिमपि परिहरन्तीति, आह च-आइन्नं दिणमुक्के सोच्चिय दिवसो व राई या W(आव०नि० 1357) इति चन्द्रसूर्योपरागयोश्चौदारिकत्वं तद्विमानपृथिवीकायिकापेक्षयाऽवसेयमान्तरीक्षकत्वं तु सदपि न विवक्षितम्, आन्तरीक्षत्वेनोक्तेभ्य आकस्मिकेभ्य उल्कादिभ्यश्चन्द्रादिविमानानांशाश्वतत्वेन विलक्षणत्वादिति, पडणे'त्तिल पतनं- मरणं राजामात्यसेनापतिग्रामभोगिकादीनाम्, तत्र यदा दण्डिकः कालगतो भवति राजा वाऽन्यो यावन्न भवति तदा सभये निर्भये वा स्वाध्यायं वर्जयन्ति निर्भयश्रवणानन्तरमप्यहोरात्रं वर्जयन्तीति ग्राममहत्तरेऽधिकारनियुक्ते बहुस्वजने वा // 845 // शय्यातरे वा पुरुषान्तरे वा सप्तगृहाभ्यन्तरमृतेऽहोरात्रं स्वाध्यायं वर्जयन्ति शनैर्वा पठन्ति, निर्दुःखा एत इति गहाँ लोको मा ®शोणितमूत्रपुरीषेषु घ्राणालोकौ परिहरेत्। ॐ चन्द्रसूर्योपरागे निर्घात गुञ्जितेऽहोरात्रम्। 0 आचीर्णं दिनमुक्ते स एव दिवसः रात्रिर्वा /
Loading... Page Navigation 1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444