Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 346
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 838 // कारणानि, एवं निःश्वस्यमानो निःश्वस्यमाने वा वेद्यमानो निर्जीर्यमाणश्च कर्मपुद्गलोऽथवा वेद्यमाने निर्जीर्यमाणे च कर्मणि वैक्रियमाणो- दशममध्ययन वैक्रियशरीरतया परिणम्यमानो वैक्रियमाणे वा शरीरे परिचार्यमाणो- मैथुनसंज्ञाया विषयीक्रियमाणः शुक्रपुद्गलादिः दशस्थानम्, सूत्रम् परिचार्यमाणे वा- भुज्यमाने स्त्रीशरीरादौ शुक्रादिरेव यक्षाविष्टो- भूताद्यधिष्ठितो यक्षाविष्टे वा सति पुरुष यक्षावेशे वा सति |707-709 पुद्रलचलनतच्छरीरलक्षणः पुद्गलोवातपरिगतो- देहगतवायुप्रेरितः वातपरिगते वा देहे सति बाह्यवातेन वोत्क्षिप्त इति / पुद्गलाधिकारादेव कारणानि, पुद्गलधर्मानिन्द्रियार्थानाश्रित्य यद्भवति तदाह- दसही त्यादि गतार्थं नवरं स्थानविभागोऽयं- तत्र मनोज्ञान् शब्दादीन् / क्रोधोत्पत्तिमेऽपहृतवानित्येवं भावयतः क्रोधोत्पत्तिः स्यादित्येकम्, एवममनोज्ञानुपहृतवान्- उपनीतवान्, इह चैकवचनबहुवचनयोर्न संयमाऽसंयम संवराऽसंवरा: विशेषः प्राकृतत्वादिति द्वितीयम्, एवं वर्तमाननिर्देशेनापि द्वयं भविष्यतापि द्वयमित्येवं षट्, तथा मनोज्ञानामपहारतः काल- सूत्रम् त्रयनिर्देशेन सप्तमः / एवममनोज्ञानामुपहारतोऽष्टमम्, मनोज्ञामनोज्ञानामपहारोपहारतः कालत्रयनिर्देशेन नवमम्, अहं चेत्यादि। 710-713 मानकारणानि, दशमं मिच्छंति वैपरीत्यं विशेषेण प्रतिपन्नौ विप्रतिपन्नाविति / क्रोधोत्पत्तिः संयमिनांनास्तीति संयमसूत्रम्, संयमविपक्षश्चासंयम समाधयः, इत्यसंयमसूत्रमसंयमविपक्षःसंवर इति संवरसूत्रं संवरविपरीतोऽसंवर इत्यसंवरसूत्रम्, सुगमानिचैतानि, नवरमुपकरणसंवरो- प्रव्रज्याभेदाः, प्रतिनियताकल्पनीयवस्त्राद्यग्रहणरूपोऽथवा विप्रकीर्णस्य वस्त्राद्युपकरणस्य संवरणमुपकरणसंवरः / अयं चौघिकोप श्रमणधर्माः, वैयावृत्यानि, करणापेक्षस्तथा शूच्याः कुशाग्राणांच शरीरोपघातकत्वाद्यत्संवरणं-सङ्गोपनंस शूचीकुशाग्रसंवरः, एष तूपलक्षणत्वात्सम-3 जीवाजीवस्तौपग्रहिकोपकरणापेक्षो द्रष्टव्यः / इह चान्त्यपदद्वयेन द्रव्यसंवरावुक्ताविति / असंवरस्यैव विशेषमाह दसहि ठाणेहिं अहमंतीति थंभिजा, तं०- जातिमतेण वा कुलमएण वा जाव इस्सरियमतेण वा ८णागसुवन्नावा मे अंतितं हव्वमागच्छंति 9 पुरिसधम्मातो वा मे उत्तरिते अहोधिते णाणदंसणे समुप्पन्ने १०॥सूत्रम् 710 // समाध्य परिणामाः // 838

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444