Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 350
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 842 // समाध्य चारित्रपरिणामानन्तरं वेदपरिणाम उक्तः, सच स्त्र्यादिभेदात् त्रिविध इति ।अजीवे त्यादि, अजीवानां-पुद्गलानांपरिणामोऽजीवपरिणामः, तत्र बन्धनं-पुद्गलानां परस्परं सम्बन्धः संश्लेष इत्यर्थः स एव परिणामो बन्धनपरिणामः, एवं सर्वत्र, बन्धन- दशममध्ययनं परिणामलक्षणं चैतत्-समनिद्धयाए बंधो न होइ समलुक्खयायवि न होइ। वेमायनिद्धलुक्खत्तणेण बंधो उ खंधाणं॥१॥ (प्रज्ञा दशस्थानम्, सूत्रम् 199) एतदुक्तंभवति-समगुणस्निग्धस्यसमगुणस्निग्धेन परमाण्वादिना बन्धोन भवति,समगुणरूक्षस्यापिसमगुणरूक्षेणेति, 710-713 यदा विषमा मात्रा तदा भवति बन्धो, विषममात्रानिरूपणार्थमुच्यते निद्धस्स निद्रेण दुयाहिएणं, लुक्खस्स लुक्खेण दुयाहिएणं। मानकारणानि, निद्धस्स लुक्खेण उवेइ बंधो, जहन्नवज्जो विसमो समो वा // 1 // (प्रज्ञा० 200) इति गतिपरिणामो द्विविध:- स्पृशद्गतिपरिणाम समाधयः, इतरश्च, तत्राद्यो येन प्रयत्नविशेषात् क्षेत्रप्रदेशान् स्पृशन् गच्छति, द्वितीयस्तु येनास्पृशन्नेव तान् गच्छति, न चायं न सम्भाव्यते, प्रव्रज्याभेदाः, श्रमणधर्माः, गतिमद्व्याणांप्रयत्नभेदोपलब्धेः। तथाहि- अभ्रषहर्म्यतलगतविमुक्ताश्मपातकालभेद उपलभ्यते अनवरतगतिप्रवृत्तानां वैयावृत्यानि, च देशान्तरप्राप्तिकालभेदश्चेत्यतः सम्भाव्यतेऽस्पृशद्गतिपरिणाम इति, अथवा दीर्घह्रस्वभेदाद् द्विविधोऽयमिति, संस्थानपरि-जीवाजीव परिणामाः णामः परिमण्डलवृत्तत्र्यसूचतुरस्रायतभेदात् पञ्चविधः, भेदपरिणामः पञ्चधा, तत्रखण्डभेदः क्षिप्तमृत्पिण्डस्येव 1 प्रतरभेदोभ्रपटलस्येव २अनुतटभेदो वंशस्येव 3 चूर्णभेदश्चूर्णनं 4 उत्करिकाभेदः समुत्कीर्यमाणप्रस्थकस्येवेति, वर्णपरिणामः पञ्चधा गन्धपरिणामो द्विधा रसपरिणामः पञ्चधा स्पर्शपरिणामोऽष्टधा, न गुरुकमधोगमनस्वभावं न लघुकमूर्ध्वगमनस्वभावं यद्व्यं तदगुरुकलघुकं-अत्यन्तसूक्ष्मं भाषामनःकर्मद्रव्यादितदेव परिणामः परिणामतद्वतोरभेदाद् अगुरुलघुकपरिणाम एतद्हणेनै Oसमस्निग्धतया बन्धो न भवति समरूक्षतयापि न भवति / विमात्रस्निग्धरूक्षत्वेन स्कन्धानां बन्धः॥१॥ स्निग्धस्य द्विकाधिकेन स्निग्धेन रूक्षस्य द्विकाधिकेन 8 // 842 // रूक्षेण / रूक्षेण स्निग्धस्य बन्ध उपपद्यते विषमः समो वा जघन्यवय॑ः॥१॥

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444