Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ नवस्थानम्, श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 807 // भरतवैताड्य वैरसेना वैरकूटे बलाहकेति बलकूटं तु मेरोरुत्तरपूर्वस्यां नन्दनवने तत्र बलो देव इति / मालवंते इत्यादि, सिद्धे गाहा, नवममध्ययनं माल्यवान्पूर्वोत्तरो गजदन्तपर्वतस्तत्र सिद्धायतनकूट मेरोरुत्तरपूर्वतः, एवं शेषाण्यपि, नवरं सिद्धकूटे भोगादेवी रजतकूटे सूत्रम् 689 भोगमालिनी देवी शेषेषु स्वसमाननामानो देवाः, हरिसहकूटं तु नीलवत्पर्वतस्य नीलवत्कूटाद् दक्षिणतः सहस्रप्रमाणं विद्युत्प्रभवति हरिकूटं नन्दनवनवर्ति बलकूटंच,शेषाणि तु प्रायः पञ्चयोजनशतिकानीति, एवं कच्छदिविजयवैताव्यकूटा निषध नन्दनवनन्यपिव्याख्यातानुसारेण ज्ञेयानि, नवरमेवं जाव पुक्खलावईमी त्यादौ यावत्करणान्महाकच्छाकच्छावतीआवर्त्तमङ्गलावर्त्त माल्यवत् कच्छादिपुष्कलेषु सुकच्छवद्वैताद्व्येषु सिद्धकूटादीनि नव नव कूटानि वाच्यानि, नवरं द्वितीयाष्टमस्थानेऽधिकृतविजयनाम वाच्यमिति, वैताढ्य विद्युत्प्रभएवं वच्छेति शीताया दक्षिणेसमुद्रासन्ने एवं जाव मंगलावइंमी त्यत्र यावत्करणात् सुवच्छमहावच्छवच्छावतीरम्यरम्यकरमणीयेषु पक्ष्मादि वैतादयनीलप्रागिव कूटनवकं दृश्यमिति / विद्युत्प्रभो देवकुरुपश्चिमगजदन्तकस्तत्र नव कूटानि पूर्ववन्नवरं दिक्कुमार्यो वारिसेनाबलाहका वदैरावतभिधाने क्रमेण कनककूटस्वस्तिककूटयोरिति, पम्हे ति शीतोदाया दक्षिणेन विद्युत्प्रभाभिधानगजदन्तकप्रत्यासन्नविजये वैताढ्यकूटाः सूत्रम् जाव सलिलावईमी त्यत्र यावत्करणात् सुपक्ष्ममहापक्ष्मपक्ष्मावतीशङ्खनलिनकुमुदेषु प्रागिव नव नव कूटानि वाच्यानि, एवल पाचोचत्वम्, मित्युक्ताभिलापेन वप्पे त्ति शीतोदाया उत्तरेण समुद्रप्रत्यासन्ने विजये जाव गंधिलावईमी त्यत्र यावत्करणात् सुवप्रमहावप्र वीरतीर्थवप्रावतीकच्छावतीवल्गुसुवल्गुगन्धिलेषु नव नव कूटानि प्रागिव दृश्यानीति / पुनः पक्ष्मादिविजयेषु षोडशस्वतिदिशतिएवं सव्वेसु इत्यादिना, कूटानां सामान्य लक्षणमुक्तमिति विशेषार्थिना तु जम्बूद्वीपप्रज्ञप्तिर्निरूपणीया, एवं नीलवत्कूटानि एरवतकूटानि च व्याख्येयानीति / इयं कूटवक्तव्यता तीर्थकरैरुक्तेति प्रकृतावतारिणीं जिनवक्तव्यतामाह पासेणं अरहा पुरिसादाणिए वज़रिसहणारातसंघयणे समचउरंससंठाणसंठिते नव रयणीओ उडे उच्चत्तेणं हुत्था॥ सूत्रम् 690 // 690-691 भावि शीर्थकरा: // 807 //
Loading... Page Navigation 1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444