Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 771 // अष्टममध्ययन अष्ठस्थानम्, सूत्रम् 635-64 जम्ख्याधुचत्वादि, तिमिसगुहाधुचत्वम्, जम्बूपूर्व-पश्चिमसीतासीतोदोत्तरदक्षिणविजयतद्राजधान्यः, उत्कृष्टपदजिनादयः, द्वेधान्यमाषफले एका गुञ्जा पञ्च गुञ्जाः एकः कर्ममाषक: षोडश कर्ममाषकाः एकः सुवर्णः, एतानि च मधुरतृणफलादीनि भरतकालभावीनि गृह्यन्ते, यतः सर्वचक्रवर्त्तिनां तुल्यमेव काकणिरत्नमिति, षट्तलं द्वादशाम्रि अष्टकर्णिकमधिकरणीसंस्थितं प्रज्ञप्तमिति, तत्र तलानि-मध्यखण्डानि अश्रयः- कोटयः कर्णिका:-कोणविभागा अधिकरणिकं-सुवर्णकारोपकरणं प्रतीतमेवेति, इदश्च चतुरङ्गलप्रमाणं चउरंगुलप्पमाणा सुवन्नवरकागणी नेयत्ति वचनादिति / अङ्गलप्रमाणनिष्पन्नं योजन-2 मानमाह-मागहे त्यादि, मगधेषु भवंमागधं- मगधदेशव्यवहृतं तस्य योजनस्य-अध्वमानविशेषस्याष्ट धनुःसहस्राणि निहारो। निर्गमः प्रमाणमितियावद् निहत्ते त्ति क्वचित्पाठस्तत्र निधत्तं-निकाचितं निश्चितं प्रमाणमिति गम्यते, इदं च प्रमाणं परमाण्वा- दीवैतादयतिमि सादिगुहाप्रभृतयः, दिना क्रमेणावसेयम्, तथाहि-परमाणू तसरेणू रहरेणू अग्गयं च वालस्स। लिक्खा जूया य जवो अट्ठगुणविवद्धिया कमसो॥१॥ तत्र परमाणुरनन्तानां निश्चयपरमाणूनां समुदयरूपः, ऊर्ध्वरेण्वादि(उत्श्लक्ष्णश्लक्ष्णिका)भेदा अनुयोगद्वाराभिहिता अनेनैवल वृक्षोचत्वादि, सङ्गहीता दृश्याः। तथा पौरस्त्यादिवायुप्रेरितस्त्रस्यति-गच्छतीति त्रसरेणुः, रथगमनोत्खातो रथरेणुरिति, एवं चाष्टौ यवमध्यान्यङ्गलम्, चतुर्विंशतिरङ्गलानि हस्तः, चत्वारो हस्ता धनुः, द्वेसहस्रे धनुषां गव्यूतम्, चत्वारि गव्यूतानि योजनमिति, मागधग्रहणात् क्वचिदन्यदपि योजनं स्यादिति प्रतिपादितम्, तत्र यस्मिन् देशेषोडशभिर्धनुःशतैर्गव्यूतं स्यात्तत्र षड्भिः सहस्रचतुर्भिःशतैर्धनुषां योजनं भवतीति ॥योजनप्रमाणमभिधायाष्टयोजनतो जम्ब्वादीनां प्रमाणप्रतिपादनाय सूत्रचतुष्टयमाह जंबू णं सुदंसणा अट्ठ जोयणाई उद्धं उच्चत्तेणं बहुमज्झदेसभाए अट्ठ जोयणाई विक्खंभेणं सातिरेगाइं अट्ठ जोयणाइंसव्वग्गेणं पं०१, कूडसामली णं अट्ठजोयणाई एवं चेव 2 // सूत्रम् 635 / / 0 परमाणुस्त्रसरेणू रथरेणुर्वालस्याग्रं च। लिक्षा यूका च यवोऽष्टगुणविवर्द्धिताः क्रमशः॥ 1 // मेरुचूलामध्यविष्कम्भः, धातकी दिग्हस्तिकूटानि, जगत्या उच्चत्वम् महाहिमवद्-रुक्मिरुचकादि-कूटानि, दिकमार्यः, तिम्मिश्रोत्पन्नकल्पतदिन्द्रपारिवानिकविमानानि // 771 // 2
Loading... Page Navigation 1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444