________________
सिद्धान्तसारः। त्वारिंशत्प्रत्ययाः सन्ति । त्रीन्द्रियापति समान निखिलकायविराधनाः पदस्पर्शनरसनघ्राणानां विषयानुभवनं तिस्त्र एवमविरतयो नव कपाया २३ औदारिककायानुभयवचनयोगौ द्वौ एवमेकोनचत्वारिंशत्प्रत्यया: ३९ स्युः । चतुरिन्द्रियापर्याप्त जीवसमासे मि० ५ पड्जीवनिकायविराधना स्पर्शनरसनप्राणचक्षुपामनिरोध एवमविस्तयो १० पूर्ववत्कषाया औदारिकमिश्रकामणकाययोगी द्वौ एवं चत्वारिंशत्प्रत्ययाः सन्ति । चतुरिन्द्रियपर्याप्ते मि० पंच ५ पूर्वोक्ता दशाविरतयः १० कपाया २३ औदारिककायानुभयभापायोगी द्वौ २ एवं चत्वारिंशदासवाः प्रवर्तन्ते । पंचेन्द्रियासंशिजीवापर्याप्ते मि० ५ मनोवा अन्या एकादशाविरतयः ११ कषायाः सर्वे २५ औदारिकमिश्नकार्मणकाययोगी द्वौ २ एवं त्रिचत्वारिंशदास्त्रवाः ४३ स्युः। असं शिपंचेन्द्रिवपर्याप्ते मि० ५ मनइन्द्रियं विना अन्या एकादशाविरतयः ११ कषायाः २५ औदारिकायानुभयवचनयोगौ द्वौ २ एवं विचत्वारिंशत्प्रत्ययाः ४३ स्युः। पंचेन्द्रियसंशिजीवा पर्याप्त मनइन्द्रियं विना एकादशाविरतयः ११ कषायाः २५ औदास्किमिश्रवैक्रियिकमिश्रकार्मणकाययोगात्रय एकीकृताः ४४ प्रत्यया भवन्ति । पंचेन्द्रियसंज्ञिपर्याप्त जीवसमासे मि० ५ अविरतयः १२ कषायाः २५ मिश्रकामणकाययोगद्वयं विना अन्ये त्रयोदशयोगाः १३ एवं पंचपंचाशत्प्रत्यया भवन्ति ॥ ६९-७०॥ इति चतुर्दशजीवसमासेपु प्रत्येकं अथासंभवं प्रत्ययाः कथिताः
व्यक्तिरूपेण बालयोधनार्थम् ।
- --- अथ चतुर्दशगुणस्थानेषु प्रत्ययाः कथ्यन्ते;--- मिच्छे चउपञ्चइओ बंधो सासणदुगे तिपञ्चइओ । ते विरइजुआ अविरइदेसगुणे उपरिमदुगं च ।। ७१ ॥