Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti
View full book text
________________
सिद्धान्तसारादिसंग्रहे
- सर्वश्रुताक्षराणि१८४४६७४४०७३७०९५५१६१५ । आयारं पढमंग तत्थहारससहस्सपयमेस । यस्थायरति भब्वा मोक्खपहं तेण तं पाम ॥ १५ ॥
आचारं प्रथमांग तत्राष्टादशसहस्रपदमात्र ।
यत्राचरन्ति भत्र्या मोक्षपथं तेन तन्नाम । कहं चरे कहं तिहे कहमासे कहं सये। कह भासे कह झुंजे कह पावं ण बंधह ॥ १६ ॥
कथं चरेत् कथं तिष्ठेत् कथमासीत कथं शयीत !
कथं भाषेत कथं मुंजीत कथं पापं न बध्यते । जदं चरे जदं तिहे जदमासे जदं सये। जदं भासे जदं मुंजे एवं पार्वण बंधा ।। १७ ॥ __ यतं चरेत् यतं तिष्ठेत् यतं आसीत यतं शयीत |
यतं भाषेत यतं मुंजीत एवं पापं न बध्यते ॥ महव्ययाणि पंचेव समिदीओक्खरोहणं । लोओ आवसयाछक्कमवच्छण्हभूसया ॥ १८॥ महावतानि पंचैव समितयोऽक्षरोधनं ।
लोच आवश्यकपर्ट अवत्रस्नानभूशयनानि ॥ अदंतवणमेगभत्ती ठिदिभोयणमेव हि । यदीर्ण यं समायारं वित्थरेवं परूवए ॥ १९ ॥
अदन्तमनैकभक्ते स्थितिभोजनमेव हि । यतीनां यं समाचारं विस्तारेणैत्र प्ररूपयेत् ॥

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349