Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti

View full book text
Previous | Next

Page 318
________________ अंगपण्णत्ती | २९३ वरणं १० सम्मग्गोवदेसकं वग्रणं सम्मदंसणवयणं ११ मिच्छामगोवदेसकं वयणं मिच्छादंसणवयणमिदि १२ । तद्यथा । असत्यनिवृत्तिर्मोनं वा वास्तुतिः । वचनसंस्कारकारणानि उर: कंठशिरोजिव्हामूलदन्तनासिकातात्वोष्टनामानि अस्थानानि स्पृष्टतेपत्स्पृष्टताविवृततेषद्विवृततासंविवृततारूपाः पंचप्रयत्ना वचनसंस्कारणानि । शिष्टदुष्टरूपी वचनप्रयोगः तल्लक्षणशास्त्रं संस्कृतादिव्याकरणं । द्वादशभाषा इदमनेन कृतमिति अनिष्टकथनमभ्याख्यानं नाम १ परस्परविरोध• हेतुः कलहबाक् २ पृष्ठतो दोषसूचनं पैशून्यत्राक् ३ धर्मार्थकाममोक्षासम्बद्धवचनमसंबद्धालापः ४ इन्द्रियविषयेषु रत्युत्पादिका या वाक् रतिवाक् ५ तेष्वरत्युत्पादिका या वाक् अस्तीवाक् ६ परिग्रहार्जनसंरक्षणाद्यासक्तिहेतु वचनं उपाधिवचनं ७ व्यवहारे बंचना हेतु निकृतिवचनं ८ तपोज्ञानादिषु अविनयवचनं अप्रणतिवचनं ९ स्तेयहेतु वचनं मृषावचनं १० सन्मार्गोपदशकं वचनं सम्यग्दर्शनवचनं । २१ मिथ्यामार्गोपदेशकं वचनं मिथ्यादर्शनवचनमिति १२ ॥ MMMA वत्तारा बहुभेया चींदियपहा हवंति सक्यो । बहुविमसञ्चवणं दव्वादिसमासयं णेयं ॥ ८० ॥ वक्तारो बहुभेदा द्वीन्द्रियप्रमुखा भवन्ति मृषावाक् । बहुविधमसत्यवचनं द्रव्यादिसमाश्रितं ज्ञेयं ॥ दसवसचं जणवद सम्मिदि ठवणा य णाम रूवे य । संभावणे यभावे पहुच वबहार उमाए ॥८१॥ दशविधसत्यं जनपदं सम्मतिः स्थापना च नाम रूपं । संभावना च भावः प्रतीत्य व्यवहारं उपमा ॥ भत्तं राया सम्मदि पडिमा तह होदि एस सुरदत्तो । किहो जंबूदीवं पल्लदि पाववज्जवयो ||८२ ॥

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349