Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti

View full book text
Previous | Next

Page 330
________________ अंगपण्णत्ती । ३०५ -- - - -- ---- ----- --.--. एयत्तणेण अप्पे गमर्ण परदव्यदी दणिवत्ती। उपयोगस्स पइत्ती स समायोऽदो उच्चदे समये ॥११॥ एकवेन आत्मनि गमनं परद्रव्यतस्तु निवृत्तिः । उपयोगस्य प्रवृत्तिः स समाय आत्मोन्यते समये ।। गादा चेदा दिहाहमेव इदि अप्पगोचरं झाणं । अह सं मज्झत्थे गदि अप्पे आयो दु सो भणिओ ॥१२॥ ज्ञाता चेतयिता हाष्टाहभेत्र इत्यात्मगोचरं ध्यानं । अथ से मध्यस्थे गतिरात्मनि आयात म भणितः ।। तत्थ भवं सामइयं सत्थं अवि तप्परूवगं छविहं । णाम हवणा दवं खेतं कालं च भावं तं ॥१३॥ तत्र भवं सामायिक शास्त्रमपि तत्प्ररूपकं पविध । नाम स्थापना द्रव्यं क्षेत्र कालश्च भावस्तत् ।। तत्य इटाणिवृणामेसु रायदोषणिब्वात सामाइयमिदि अहिहाण वा णाम सामाइयं ।। १ ।। तत्रष्टानिष्टनाममु रागद्वेपनिवृत्तिः सामायिकमिति अभिधानं वा नाम सामायिकम् ॥१॥ मणुगणमणुग्णाम् इस्थिपुरिसाइआयारठावणासु कट्ठलेवचित्तादिपडिमासु ायदोसणियट्टी इणं सामाइयमिदि वाइजमाणयं किंचि वत्थू चा ठावणा सामाइयं ॥ २॥ ___ मनोज्ञामनोज्ञानु स्त्रीपुरुषाद्याकारस्थापनासु काष्ठलेपचित्रादिप्रतिमासु रागद्वषानिवृत्तिः इदं सामायिकमिति वा स्थाप्यमानं किंचिद्वस्तु वा स्थापना सामायिकं ॥ २ ॥ इहाणिसु चेदणाचेन्शदवेरायदोसणियही सामाइयलस्थाणुबजुत्तणायगो तस्सरीरादि वा दब्यकामाइयं ॥३॥

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349