Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti
View full book text
________________
३२२
सिद्धान्तसारादिसंग्रहे
.
..
पद्मप्रभस्त्रयोदश्यां प्राप्तो जन्मवते शिवम् । दर्श वीरो द्वितीयायां कैवल्य सुविधिः स्थितः ॥१०॥ षष्ठयां गर्मोऽभवनेमेादश्यां केवलोद्भवः । अरनाथस्य पक्षान्ते संभवेशस्य जन्म च ॥११॥ मार्गे दशम्यां कृष्पगाद्वीरो दीक्षा जनिवते । सुविधेः पक्षान्ते शुक्ल दशम्यां त्वरदीक्षणम् ॥१२॥ एकादश्यां जनुक्ष मल्लज्ञानं नमेस्तथा । अरजन्म चतुर्दश्यां पक्षान्त सम्भवं व्रतम् ॥१३॥ पोपकृष्णे द्वितीयायां मल्लिः कैवल्यमासदत् । चन्द्रप्रभस्तथा पाच एकादश्यां जनिव्रते ॥१४॥ शीतलस्तु चतुर्दश्यां कैवल्यमुदमी मिलन । शान्तिनाथो दशम्यान्तु शुक्ले कैवल्यमापिवान ॥१५|| एकादश्यान्तु कैवल्यमजितेशोऽभिनन्दनः । चतुर्दश्यां पूर्णिमायां धर्मश्च लभते स्म तत् ॥१६॥ माघे पद्मप्रभः कृष्णे षष्टयां गर्भमवातरन् । शीतलस्य जनुर्दीक्षे द्वादश्यां वृषभस्य तु ||१७|| मोक्षोऽभचचतुर्दश्यां दर्श श्रेयांसकेवलम् । शुक्लपक्षे द्वितीयायां वासुपूज्यस्य केवलम् ॥१८॥ चतुर्थी विमलो जन्मदीक्षे षष्ट्यां च केवलम् । नवम्यामजितो दीक्षां दशम्यां जन्म चासदत् ॥१९।। अभिनन्दननाथस्य द्वादश्यां जन्मनिष्क्रमा । धर्मस्य जन्मतपसी त्रयोदश्यां अभूवतुः ॥२०॥ चतुर्थी फाल्गुने कृष्ण मुक्तिं पद्मप्रभो गनः ।

Page Navigation
1 ... 345 346 347 348 349