Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti
View full book text
________________
कल्याण-माला।
३२३
षष्ठयां सुपार्श्वः कैवल्यं सप्तम्यां चाप निव॒तिम् ।।२१॥ सतम्यामेव कैवत्यमोक्षौ चन्द्रप्रभोऽभजत् । नवम्यां सुविधिर्ग मेकादश्यां तु केवलम् ॥२२॥ वृषो जन्मामले काट्यान्सुचि तु सुतः। द्वादश्यां वासुपूज्यस्तु चतुर्दश्यां जनिव्रते ॥२३॥ अरः शुक्ले तृतीयायां गर्भ मलिस्तु नितिम् । पंचम्यां प्रापदष्टम्यां गर्भ श्रीसंभवोऽपि च ॥२४॥ चैत्रे चतुथ्यों कृष्पोऽभूत्पावनाथस्य केवलम् । पंचम्यां चन्द्रभो गर्भमष्टम्यां शीतलोऽश्रयत् ॥२५|| नवम्यां जन्मतपसी वृषभस्य बभूवतुः । कवल्यमप्यमावास्यां मोक्षोऽजन्तस्य चाभवत् ।।२६॥ शुवलप्रतिपदा गर्भ मल्लिः कुन्थुस्तृतीयया । जाने जिनोऽभूत्यंचम्यां मोक्षे षष्ठयां च सम्भवः ।।२७।। एकादश्यां जनिझानमोक्षान्सुमतिरुद्भवम् । वीरः प्राप्तस्त्रयोदश्यां पनाभोंत्येन्हि केवलम् ॥२८॥ पाश्वः कृष्यो द्वितीयायां वैशाखे गर्भमाविशत् । नवम्यां सुव्रतो ज्ञानं दशम्यां च जनिवते ।।२९॥ धर्मो गर्भ त्रयोदश्यां चतुर्दश्यां नमिः शिवम् । शुक्ले प्रतिपदि पाप कुन्थुर्जन्मतपः शिवम् ॥३०॥ प्राप्तोऽभिनन्दनः षष्ठयां शुक्लायां गर्भमोक्षणम् । नवम्यां सुमत्तित्रीरो दशा ज्ञानमक्षयम् ॥३१|| श्रेयान् ज्येष्ठे सिते पष्ठयां दशम्यां विमलोऽपि च । गर्भ समाश्रितोऽनन्तो द्वादश्यां जन्मनिष्क्रमौ ॥३२॥

Page Navigation
1 ... 346 347 348 349