Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti

View full book text
Previous | Next

Page 345
________________ ३२० . सिद्धान्तसारादिसंग्रहे .... . ... ... ................. .......... ... प्राक्पत्रसंपुटस्थांते पंक्ता श्लोकाक्षराणि च सप्त हित्वा पठेच्छ्लोकं पुराणं दोषवर्जितं ॥७॥ यः पूवाद्धविसम्मेवानपि तथा लिदसंयुतः सर्वथा तुतिरोगशोकमरणश्वभ्रादिदोषान्वितः । पूर्वाद्यंतगतो भवालिसहितस्त्यक्त्वान्यजन्माश्रयो ___ मानोनः प्रतिषेधवान शकुने श्लोकः प्रशस्तो भवेत् ॥८॥ रिक्तपत्रमपि जीर्णमक्षरं शीर्णपत्रमपि कूटलेखन सुप्रशस्तमपि पधमीदृशं ह्यामनंति न तु नीतिवेदिनः॥९॥ पारावारपुर शैलसलिलक्रीडाकुमारोदयो • द्यानाल्हादविवाहभोगविजयश्रीचंद्रमूर्योदयः । मंत्रालोचननायकाभ्युदययुक्पट्टाभिषकोत्सवाः __शास्त्रावर्णनया पुराणशकुने पुण्यानुबंधोदयः ।।१०॥ धर्मो राजा तथा शाखा प्रजा चेति चतुविधा ज्येष्ठशुक्लस्य पंचम्यां शलाका दृश्यते बुधैः ।।११।। धर्म; श्वेतः १ राजा रक्तः २ शाखा हरिता ३ प्रजा पीता ४ ॥ छ । इति शलाकावर्णनं संपूर्ण समाप्त पूर्वाचार्यविरचितं लोकशुभाशुभकथकं । छ । श्रेयोस्तु श्रीप्रशस्तेः शकुनप्रकाशकानों ।

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349