Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti
View full book text
________________
अथ शलाकानिक्षेपणनिष्काशनविवरणं ।
अहंत तत्पुराणं जिनमुनिचरणान् देवता क्षेत्रपालं
छायासनोर्निशायामभिषवनविधैः पूजयित्वा जलायैः । जातां हेम्नः शलाकां कुशकुसुममयीं कन्यया दापयित्वा ___ तत्प्रातः पूजयित्वा पुनरथ शकुनं वीक्ष्यते तत्पुराण ॥१॥ अत्युग्रशुभकार्यार्थ शनिवारो न याति चेत् अन्यस्मिन्बासरे सौम्ये पुराणं प्राचयेत्सुधीः ।।२।। दुर्चचः श्रवणे चैव दुनिमित्तावलोकने क्षुने प्रदीपनिळणे पुराणं नार्चयेत्ततः ॥३॥ अष्टाब्दी वा दशाब्दामजनितरजसं कन्यकां वा नवोहा
मभ्यंगस्नानभूषां मलयजवसनालंकृतां पूजयित्वा । मंत्रैचांगदेवतायास्त्रिगुणितनवक मंत्रयित्वा शलाकां तदोभ्या दापयित्वा तदनु च दलयोः कार्यमालोच्य
मध्ये ॥४॥ कन्या न लभते यत्र न प्रौढा लभते यदा शलाका श्रावकः शुद्धः पुराणे प्रक्षिपेत्तदा ।।५।। प्राक्पत्रे पूर्वपंक्ती वा पद्ये पूर्वाक्षराणि च
सप्त हित्वा पठेच्छलोकमिति केषां मतं मतं ॥६॥ १रों को श्री डी क्लीं ब्लें माँ ! श्रीसरस्वति मरालवाइने वीणापुस्तक्रमालापद्ममंडितचतुर्भुजे मौक्तिकहारावलिराजितोरोजसरोजकुमलयुगले वद वद मारवादिनि सर्वजनसंशयापहारिणि प्रोमदारति देवि | तुभ्यं नमोस्तु, इति श्री सरस्वतीमंत्रः।

Page Navigation
1 ... 342 343 344 345 346 347 348 349