Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti
View full book text
________________
श्रुतावतारः ।
तन्मुनिद्वयं अंकुलेसुरपुरे मत्वा मत्वा षडंगरचनां कृत्या शास्त्रेषु लिखाप्य लेखकान् संतोय प्रचुरदानेन ज्येष्ठस्य श्रुफ्लपंचम्यां तानि शास्त्राणि संघसहितानि नरवाहनः पूजयिष्यत्ति घडंगनामानं दत्वा निजपालितं पुष्पदंतसमीपं नरवाहनस्तं पुस्तकसहितं प्रेषयिष्यति निजपालितदर्शितपुस्तक तं पडंगनामानं इथा पुष्पदंतः स्वहदि तोपं करिष्यति नानापुस्तकसमूहं लिखाध्य सोपिपंचमीतिथ्यंगमालोकमानो मुनिभिः समंततः स्थास्यति । अत्रांतरे ग्रीष्मकाले प्राप्ते पुष्पदंतो विचित्रमडंपरचना करिष्यति । पुस्तकमानिमि सिद्धांत पुस्तकं धृत्वा समस्तानन्यान्पट्टकोपरिवरपट्टः पिधाय क्रियां कृत्वा ततः श्रुतस्तोत्रं करिष्यति । व्रतसमितिगुप्तिमुनिवतभाषणं आचारगमष्टादशसहस्रपदैर्भक्त्याभिवंदे इत्यादिस्तोत्रं विधाय यावत्पुष्पदंताचार्य्यः स्थास्यति ताबद्भभ्यजनैः पृष्टः सम्यगुपवासफलं भब्यानामग्रे भणिप्यति। ये कैचित्प्राणिनः शुक्लपंचमीदिने उपवासं श्रुतार्थ कुचेति ते खेचरोरगसुरासुरसुखानि भुक्त्वा तृतीये भवे निर्वाणं बर्जति तद्वचः श्रुत्वा नाचकाः श्राविकाश्च तं विधिलास्यति। अत्रांतरे सूर्यास्तंगमिप्यति चंद्रोदयो भविष्यति प्रभाते जाते भूयोषि भ. व्याचकाः श्रुतपूजां कृत्वा गृष्ठं गत्वा साधुभ्यो भोजनं वितीर्य स्वयं भोजनं करिष्यति अमुना प्रकारेण दिनत्रयं श्रुतपूजां कृत्वा ततः पुष्पदंतो मुनिः पुस्तकान्पुस्तकस्थाने स्थापयिष्यति । सिद्धांतपुस्तकीटं कृत्वा नरबाइनमुनिः पुष्पदंतः पापानि विधूय वीतरागं चीरं स्मृत्वा स्वर्ग यास्यति यथा पखंडागमरचनाकारको भूतबलिभट्टारकस्तथा पुष्पदंतोपि विंशतिम्ररूपणानां कर्ता। पुनरिंद्रभूतिगणिना निगदितं भोः श्रेणिक पखंडागमसूत्रोत्पत्ति विमुच्येदांनी प्राभृतसूत्रोत्पत्ति कथयामिश्रूयतां-ज्ञानप्रवादपूर्वस्य नामत्रयोदशमो वस्तुफस्तदीयतृतीयमाभृतवेत्ता गुणधरनामगणी मुनिर्भविष्यति सोधि नागहस्तिमुनेः पुरतस्तेषां सूधाणामर्थान्प्रतिपादथिप्यति तयो. गुणधरनागहस्तिनामभट्टारकयोरुपकंठे पठित्वा तानि सूत्राणि यतिनायकाभिधो मुनिस्तेणं गाथासूत्राणां वृत्तिरूपेण पट्सहस्रप्रमाणं चूर्णिनामशास्त्रं करिष्यति। तेषां चूर्णिशास्त्राणां समुद्धरणनामा मुनि

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349