Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti
View full book text
________________
अथ श्रुतावतारः।
अत्र भरतक्षेत्रे चामिदेशे वसुंघरानामनगरी भविष्यति। तत्र नरमाइनो राजा, तस्य सुरूपा राशी, तस्यां पुत्रमलभमानो राजा हृदि खेदं करिष्यति। अत्र प्रस्ताचे सुबुद्धिनामा श्रेष्ठी तस्य नृपस्योपदेशं दास्यति । यदि देव पचायतीपादारविंदपूजां करिष्यति । तदा पुत्रं त्वं प्राप्नोषि अत पव श्रेणिना प्रोकं तदेव राजा करिष्यति ततः पुषो भविष्यति । तस्य पुत्रस्य पद्म इति नाम विधास्यति । राजा ततश्चैत्यालयं करिष्यति सहस्रकूट दशसहस्रस्तंभोद्धृतं चतुःशालं, वर्षे वर्षे यात्रां करिष्यति धसंतमासे श्रेष्ठयपि राजप्रसादात्पदे पदे जिनमदिरैडितां महीं करिष्यति । अत्रांतरे मधौ प्राप्त समस्तोपि संघस्तमामामध्यति मा श्रेहना सावित विधा पूजांच नगरीमध्ये महामहोत्सर्वन रथं भ्रामयित्वा ततो जिनप्रांगणे स्थापयिष्यति । निजमित्रं मगधस्वामिनं मुनींद्रं हवा वैराग्यभावनाभावितो नरवाहनोप श्रेष्ठिना सुधुद्धिनाम्ना सह जैनी दीक्षां करिष्यति। अत्रतरे कश्चिल्लेखधाहः समा गमिष्यति । जिनान् प्रणम्य मुनीनां वंदना कृत्वा धरसेनगुरोर्वदना प्रतिपाद्य लेखं समर्पयिष्यति । तत्रत्यास्ते मुनयस्तं गृहीत्या वाचनां करिष्यति । तद्यथा। गिरिनगर.समीपे गुहावासी धरसनमुनीश्वरोऽग्रायणीयपूर्वस्य यः पंचमवस्तुकस्तस्य नुयंप्राभृतस्य शास्त्रस्य व्याख्यानमारंभं करिष्यति ।धरसेनभट्टारकः कतिपयदि नरवाहनसद्बुद्धिनान्नोः पठनाकर्णनचिंतनक्रियां कुर्वतोरपाहश्वेतकादशीदिने शास्त्रं परिसमाप्ति यास्यति एकस्य भूता रात्री अलिविधि करिप्यंति,अन्यस्य दंतचतुष्क सुंदरं। भूतवलिप्रभावाद्भूत बलिनामा नरवाहनो मुनिर्भविष्यत्ति समदंतचतुष्टयप्रभावात् सयु. द्धिः पुष्पदंतनामा मुनिर्भविष्यति। आत्मनो निकटमरणं शात्वा धरसेन एतयोमा क्लेशो भवतु इति मत्वा तन्मुनिविसर्जनं करिष्यति ।

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349