Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti

View full book text
Previous | Next

Page 340
________________ अंगपण्णत्ती । शास्त्रविरुद्धं किमपि च यत्तत् शोधयन्तु श्रुतवरा भव्याः । परोपकारनिविष्टाः परकार्यकराः सुभावाक्ष्याः ॥ जो गाणहरो भव्वो भाव जिणसासणं परं दिच्छं । अचलपर्थ सो पावइ सुदयादेषिद्धं ॥ ५७ ॥ यो ज्ञानधरो भव्यो भावयति जिनशासनं परं दिव्यं । अचलपदं स प्राप्नोति श्रुतज्ञानोपदेशितं शुद्धं || ३१५ -- इदि अंगपणतीय सिद्धंतसमुश्चये बारह अंगसमराणावराभिद्दाणे तहओ परिच्छेदो सम्मत्तो ॥ ३ ॥ इदि अंगपती सम्मता । सं. १८६४ पूषवदी १५ सुरतबंदरे चन्द्रप्रमचैत्यालये लिखितं पंडित रूपन्द्रेण स्वज्ञानावरणीयकर्मक्षयार्थं शुभं भवतु, कल्याणमस्तु । I

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349