________________
अंगपण्णत्ती ।
शास्त्रविरुद्धं किमपि च यत्तत् शोधयन्तु श्रुतवरा भव्याः । परोपकारनिविष्टाः परकार्यकराः सुभावाक्ष्याः ॥ जो गाणहरो भव्वो भाव जिणसासणं परं दिच्छं । अचलपर्थ सो पावइ सुदयादेषिद्धं ॥ ५७ ॥ यो ज्ञानधरो भव्यो भावयति जिनशासनं परं दिव्यं । अचलपदं स प्राप्नोति श्रुतज्ञानोपदेशितं शुद्धं ||
३१५
--
इदि अंगपणतीय सिद्धंतसमुश्चये बारह अंगसमराणावराभिद्दाणे तहओ परिच्छेदो सम्मत्तो ॥ ३ ॥ इदि अंगपती सम्मता ।
सं. १८६४ पूषवदी १५ सुरतबंदरे चन्द्रप्रमचैत्यालये लिखितं पंडित रूपन्द्रेण स्वज्ञानावरणीयकर्मक्षयार्थं शुभं भवतु, कल्याणमस्तु ।
I