Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti
View full book text
________________
सिद्धान्तसारादिसंग्रहे--
कालविसेसा ण सुदणाण अप्पबुद्धिधरणादो । तं असं संवहृदि धम्मुत्रदेसस्स सझै दु ।। ४८ ॥
कालविशेषात् नष्टं श्रुतज्ञानं अल्पबुद्धिधरणतः । तदशं संवहति धर्मोपदेशस्य श्रद्धानेन तु ॥ आइरियपरंपराई आगदअंगोवदेसणं पढइ । सो चढइ मोक्खसउदं भच्ची बोहपहावेण ।। ४२।। ___ आचार्यपरंपरया आगताङ्गोपदेशने पटति 1
स चरति मोक्षसाधं भन्यो बोधग्रभागेन ।। सिरिसयलकित्तिपट्टे आसेसी भुवणकित्तिपरमगुरु । तप्पट्टकमलभा भडारओ बोहभूसणओ ।। ५०॥
श्रीसकलकीर्तिपट्टे आसीत् भुवनकीर्तिपरमगुरुः ।
तत्पकमलभानु: भट्टारक: बोधभूषणः ।। सिरिविजकित्तिदेओ णाणासस्थपयासओ धीरो | बुहसेवियपयजुयलो तप्पयवरकलभसलो य ।। ५१ ॥
श्रीविजयकीर्तिदेवो नानाशास्त्रप्रकाशको धीरः ।
बुधसेवितपदयुगलः तत्पदबरकरभ........ । तप्पयसेवणसत्तो तेवेजो उहयभासपरिवेई । सुहचंदो तेण इणं रहयं सत्थं समासेण ॥ ५२ ॥
तत्पदसेवनसक्तः त्रैविधः उभयभाषापरिसेवी ।
शुभचन्द्रस्तेनेदं रचितं शास्त्रं समासेन ।। सस्थविरुद्धं किं पि यजं तं सोहंतु सुदहरा भव्वा । परउवयारणिविहा परकन्जयरा सुहावडा ॥ ५३ ॥

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349