Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti
View full book text
________________
अंगपण्णत्ती । ..
३१३
श्रीवर्धमानमुखकजविनिर्गतं द्वादशाङ्गश्रुतज्ञानं ।
श्रीगौतमेम रचितं अविरुद्धं शृणुत भव्य जनाः ! ॥ सिरिगोदमेण दिणं मुहम्मणाहस्स तेण जंबुस्स । विण्ह णदीमिनो तत्तो य पराजिदो य(त)तो ॥४३॥
श्रीगौतमेन दत्तं मुधर्मनाथस्य तेन जम्बूनाम्नः । विष्णुः नन्दिमित्रः ततश्चऽपरातः ततः । गोवद्धणो य तत्तो मद्दभुओ अंतकेवली कहिओ। बारहअंगविदण्ह पंचेदे कलियुगे जादा ॥ ४४ ।।
गोवर्धनश्च ततः भद्रबाहुः अन्तकवली कधितः ।
द्वादशाङ्गविदः पंचते कलियुगे 'नाताः ॥ दसव्वाणं वेदा विसाहसिरिपोढिलो तदो सूरी। खनिय जयसो विजयो बुद्धिल्लसुगंगदेवा य ॥ ४५ ॥ दशपूर्वाणां वेत्तारौ विशाखश्रीप्रीष्टिलों ततः सूरी ।
क्षत्रिय; अयस: विजयः बुद्धिलमगंगदेवी नत्र || सिरिधम्मसेणसुगणी तत्तो एगादसंगवेत्तारा । गावखतो जयपालो पंव धुयसेण कसगणी ॥ ४६॥
श्रीधर्मसेनमुगणी तत एकादशाङ्गवेत्तारः । नक्षत्र: जयपाल: पांडुः ध्रुवसेनः कंशगणी || अग्गमअंगि सुभद्दो जमभद्दो भद्दत्राहु परमगणी । आइरियपरंपराइ एवं सुदणाणमावहादि ॥४७॥ अभिमाझी मुभद्रः यशोभद्र भद्रबाहुः परमगंणी।
आचार्यपरंपरया एवं श्रुतज्ञानं आवहति ।। १ नागसेनसिद्धार्थचतिषेणेति तोणि नामानि पुस्तकाढूनानौत्यवभाति । २ प्रथमानवेत्तारः। ३ लोहायश्चेति ।

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349