Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti
View full book text
________________
११२
सिद्धान्तसारदिसंग्रहे--murumernmenorrrrrrrrrrrrrrrrrrr................
शब्दाकुलितं बहुजनमन्यक्तं चापि भवति तत्सेवी ।
दोषनिषेकाविमुक्त इति प्रायश्चित्तं गृहीतव्यं ॥ एवं दहछेया वि य तद्दोसा तहनिहा चि तब्भया ! वणिज्जते स जत्थ चि णिसीदिकाएसु वित्थारा ॥३८॥
एवं दशच्छेदा अपि च नहोषा तथाविधा अपि च तनेदा: । वर्ण्यन्ते तत्रापि निसातिकामु विस्तारेण ।।
इदि णिसेहियपइण्णय-दति निषेधिकाप्रकीर्णक एवं पण्णयाणि नोदस पडिदाणि एस संग्वेवा । सद्दहदि जो वि जीवो सो पाचइ परमणिब्वाणं ।। ३९ ।।
एवं प्रकीर्णकानि च चतुर्दश प्रतीतानि अत्र संक्षेपात् । श्रद्दधाति योपि जीव: स प्राप्नोति परमनिर्वाणं ।।
एवं चोइसपहष्णया एवं चतुर्दशप्रकीर्णकानि ।
सुदणाणं केवलमवि दोगिण वि सरिसाण होति बोहादो। पञ्चपखं केवलमवि सुदं परोक्खं सया जाणे ॥ ४० ॥
श्रुतज्ञानं केवलमपि हूँ अपि सदृशे भवतो बोधतः।
प्रत्यक्षं केवलमपि श्रृंत परोक्ष सदा आनीहि ॥ इदि उसहेण वि भणियं पाहादो उसहसेणजोइस्स । सेमावि जिणवरिंदा सगणि पडि तह समक्खंति ॥ ४१ ।। इति वृषमेणापि भणितं प्रश्नतः वृषभसेनयोगिनः।
झोषा अपि जिनवरेन्द्राः स्वगणिनः प्रति तथा समाख्यान्ति ।। सिविडमाणमुहकयविणिग्गयं बारहंगसुदणाणं । सिरिंगोयमेण रइयं अविरुद्धं सुणह भवियजणा ॥ ४२ ॥

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349