Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti
View full book text
________________
३१०
सिद्धान्तसारादिसंग्रहे
कल्य्याकल्प्य तदेव साधूनां यत्र कल्प्यमकल्ये । वर्ण्यते आश्रित्य द्रव्यं क्षेत्रं भवं कालं ॥
इदि कप्पाकप्प - इति कल्प्या कल्प्यं ।
महकष्पं गायब्वं जिणकपाणं च सव्वसाहूणं । उत्तमसंहडणाणं दव्वत्र खेत्तादिवत्तीणं ॥ २९ ॥
महाकल्प्य ज्ञातव्यं जिनकल्पानां च सर्वसाधूनां । उत्तमसंहननानां द्रव्यक्षेत्रादिवर्तिनां ॥
तियकालयोगकप्पं यविरकप्पाण जत्थ वणिज्जइ । दिक्खासिक्खापोसण सल्लेहणअप्पसकारं ॥ ३० ॥ त्रिकालयोगकल्प्यं स्थविरकल्पानां यत्र वर्ण्यते । दीक्षाशिक्षापोषणसल्लेखनात्मसंस्काराणि ॥ उमठागगदाणं उक्किद्वाराहणाविसेसं च | उत्तमस्थानगतानां उत्कृष्टाराधनाविशेषं च ।
इदि महाकप्पं गढ़- इति महाकल्प्यं गतं ।
पुडरियणामसत्थं नमामि णिचं सुभावेण ॥ ३१ ॥ पुंडरीकनामशास्त्रं नमामि नित्यं सुभावेन । भावण विंतरजोइस कप्पविमाणेसु जत्थ वणिज्जइ । उप्पत्तीकारण खलु दाणं पूयं च तवयरणं ॥ ३२ ॥ भावनव्यन्तरज्योतिष्ककल्पविमानेषु यत्र वर्ण्यते । उत्पत्तिकारणं खलु दानं पूजा च तपश्वरणं ॥ सम्मत्तसजमादि अकामणिज्जरणमेव जत्थ पुणो । तमुवादद्वाणवेहवसुहसंपत्ती च जीवाणं ॥ ३३ ॥

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349