Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti
View full book text
________________
सिद्धान्तसारादिसंग्रह
meaninmunmunamr-...
वेणइयं पाद पंचविह। मानदंसणाच। चारित्ततवुवचारह विणओ जत्थ परूविज्जइ ॥२०॥
वैनयिकं ज्ञातव्यं पंचविध ज्ञानदर्शनयोश्च ।
चारित्रतपउपचाराणां बिनयः यत्र प्ररूप्यते || विणयो सासणधम्मो विणओ संसारतारओ विणओ । मोक्खपही वि य विणओ कायव्यो सम्मदिहीणं ॥२१॥ विनयः शासनधर्मः विनयः संसारतारकः विनयः । मोक्षपथोऽपि च विनय; कर्तव्यः सम्यग्दृष्टिभिः ।।
विणो गदो-विनयो गतः ।
किदिकम्मं जिणवयणधम्मजिणालयाण चेत्तस्स । पंचगुरूणं वहा बंदणहेतुं परूवेदि ।। १२ ॥
कृतिकर्म जिनयचनधर्मजिनालयानां चैत्यस्य । पंचगुरुणां नवधा वन्दनाहेतुं प्ररूपयति ।। साधीणतियपदिक्खणतियणदिचउसरसुवारसावत्ते । णिचणिमित्ताकिरियाविहिं च वत्तीस दोसहरं ।। २३ ॥
स्वाधीनत्रिकपादक्षिण्यत्रिनतिचतुःशिरोद्वादशावर्ताः । नित्यनैमित्तिकक्रियाविधि च द्वात्रिंशद्दोपहरं ॥
इदि किदिकम्म-इति कृतिकर्म ।
जदिगोचारस्स विहिं पिंडविसुद्धिं च परूवेदि । दसवेयालियसुतं दह काला जत्थ संवुत्ता ।। २४ ॥

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349