SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तसारादिसंग्रह meaninmunmunamr-... वेणइयं पाद पंचविह। मानदंसणाच। चारित्ततवुवचारह विणओ जत्थ परूविज्जइ ॥२०॥ वैनयिकं ज्ञातव्यं पंचविध ज्ञानदर्शनयोश्च । चारित्रतपउपचाराणां बिनयः यत्र प्ररूप्यते || विणयो सासणधम्मो विणओ संसारतारओ विणओ । मोक्खपही वि य विणओ कायव्यो सम्मदिहीणं ॥२१॥ विनयः शासनधर्मः विनयः संसारतारकः विनयः । मोक्षपथोऽपि च विनय; कर्तव्यः सम्यग्दृष्टिभिः ।। विणो गदो-विनयो गतः । किदिकम्मं जिणवयणधम्मजिणालयाण चेत्तस्स । पंचगुरूणं वहा बंदणहेतुं परूवेदि ।। १२ ॥ कृतिकर्म जिनयचनधर्मजिनालयानां चैत्यस्य । पंचगुरुणां नवधा वन्दनाहेतुं प्ररूपयति ।। साधीणतियपदिक्खणतियणदिचउसरसुवारसावत्ते । णिचणिमित्ताकिरियाविहिं च वत्तीस दोसहरं ।। २३ ॥ स्वाधीनत्रिकपादक्षिण्यत्रिनतिचतुःशिरोद्वादशावर्ताः । नित्यनैमित्तिकक्रियाविधि च द्वात्रिंशद्दोपहरं ॥ इदि किदिकम्म-इति कृतिकर्म । जदिगोचारस्स विहिं पिंडविसुद्धिं च परूवेदि । दसवेयालियसुतं दह काला जत्थ संवुत्ता ।। २४ ॥
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy