________________
-
अंगपण्णत्ती। -rrrrrrrrrrrrrrrrrr- -------- परमौदारिकदेहसमवशरणानां धर्मदेशस्य । वर्णनमिह तस्तवनं तत्प्रतिबद्धं च शास्त्रं च ॥
थर्व गदं-स्तवं गतं ।
मा वंदणा जिणुत्ता बंदिज्जह जिणावराणमिण एक्कं । चेत्तचेत्तालयादिथई च दमादिभेया ।। सा बन्दना जिनोक्ता वन्द्यते जिनवराणां एकः । चैत्यचैत्यालयादिस्तुतिश्च द्रश्यादिबहुभेदा ।।
एवं वंदणा-एवं बंदना ।
पडिकमणं कयदोसणिरायरणं होदि तं च सत्तविहं । देवसियराइक्खियचउमासियमेववच्छरियं ।। १७॥
प्रतिक्रमणं कृतदोषनिराकरणं भवति तच्च सप्तविध ।
देवसिकरात्रिकपाक्षिकचातुर्मासिकसांवत्सरिकं ॥ इज्जायहियं उत्तमअत्थं इदि भरहखेत्तादि । दुस्समकालं च तहा छहसंहणणऽङ्गपुरिसमासिज्ज ॥१८॥ ईर्यापधिकं उत्तमार्थमिति भरतक्षेत्रादि ।
दुःषमकालं च तथा षट्सहननाढ्यपुरुषमाश्रित्य ॥ दन्वादिभेदभिण्णं सत्थं अपि तप्परूवयं तं (तु)। यदिवग्गेहि सदावि य णादव्वं दोसपरिहरण ।। १९ ॥
द्रव्यादिभेदाभिन्नं शास्त्रमपि तत्प्ररूपक तत्तु । यतिवर्गः सदापि च ज्ञातव्यं दोषपरिहरणं ॥
इदि पहिक्कमणं-इति प्रतिक्रमणं ।