SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ - -- ३०६ सिद्धान्तसारादिसंग्रहेइष्टानिष्टेषु चेतनाचेतनद्रव्येषु रामद्वेषनिवृत्तिः सामायिकशास्त्रानुपयुक्तज्ञायकः तच्छरीरादि वा द्रव्यसामायिकं ॥ ३ ।। कामगामणयरवणादिखेत्तेसु इहाणिद्वेसु रायदोसणियट्टी खेत्तसामाइयं ॥४॥ नामग्रामनगरखनादिक्षेत्रेषु इष्टानिष्टेषु रागद्वेषनिवृत्तिः क्षेत्रसामायिक || ४ || पसंताइसु उडुसु सुक्ककिण्हाण पक्खाणं दिणचारणखत्ताइसुच तेसु कालविसेंसेसु तं णियट्टी कालसामाइयं ॥५॥ वसंतादिषु ऋतुषु शुक्वकृष्णयोः पक्षयोः दिनवारनक्षत्रादिषु च तेषु कालविशेष तन्निवृत्तिः कालसामायिक || ५|| णामभावस्स जीयादितश्चविसयुवयोगरूवस्स पजायस्स मिच्छादसणकसा दिसंक्तिलेसणही सामावर रुपयतणागो तप्पजायपरिणदं सामाइयं वा भावसामाइयं ॥६॥ नामभावस्य जीवादितत्वविषयोपयोगरूपस्य पर्यायस्य मिध्यादर्शनकषायादिसक्लेशनिवृत्तिः सामायिकशास्त्रोपयुक्तज्ञायकः तत्पर्यायपरिणत सामायिकं वा भावसामायिक ॥६॥ सामाइयं गदै सामायिक गतं । चउविसजिणाण णामठवणदव्वखेत्तकालभावेहि । कल्लाणचउत्तीसादिसयाडपाडिहेराणं ॥१४॥ चतुर्विंशतिजिनानां नामस्थापनाद्रव्यक्षेत्रकालभावैः । कल्याणचतुस्त्रिंशदतिशयाष्टप्रातिहार्याणां ।। परमोरालियदेहसम्भोसरणाण धम्मदेसस्स । वण्णणामह तं थवणं तप्पडिबद्धं च सत्थं च ॥१५॥
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy