________________
अंगपण्णत्ती।
यतिगोचरस्य विधिं पिंडविशुद्धिं च यत् प्ररूपयति । दशवैकालिकसूत्र दश काला यत्र समुक्ताः ॥ ददि दहवेकालिय-इति दशकालिकं ।
.... - - . उत्तराणि अहिज्जति उत्तरऽझयणं मदं जिणिदेहिं । वावीसपरीसहाण उपसम्गाणं च सहणविहिं ॥ २५ ॥
उत्तराणि अधीयन्ते उत्तराध्ययनं मतं जिनेन्द्रः ।
द्वात्रिंशतिपरीवहानां उपसर्गाणां च सहनविधि ॥ वण्णेदि तफलमवि एवं पण्हे च उत्तरं एवं । कहदि गुरु सीसयाण पइण्णिय अहम ते सु ॥२६॥
वर्णयति तत्फलमपि एवं प्रश्ने च उत्तरं एवं । कथयति गुरु; शिष्येभ्यः प्रकीर्णकं अष्टमं तत्खलु ॥
इदि उत्तराज्झयणं-इत्युत्तराध्ययनं ।
कप्पव्ववहारो जहिं वचहिज्जइ जोग कप्पमाजोगा। सत्थं अवि इसिजोग्गं आयर कहदि सम्वत्थ ॥ २७॥
कल्पव्यबहारः पत्र व्यवह्रियते योग्यं करन्यं अयोग्य । शास्त्रमपि ऋषियोग्यं आचरणं कथयति सर्वत्र ||
एवं कम्पववहारो गदो-एवं कल्पव्यवहारो गतः ।
कप्पाकप्पं ते चिय सारणं जत्थ कम्पमाकप्पं । वणिजइ आसिच्चा दवं खेसै भवं कालं ॥२८॥