Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti

View full book text
Previous | Next

Page 332
________________ - अंगपण्णत्ती। -rrrrrrrrrrrrrrrrrr- -------- परमौदारिकदेहसमवशरणानां धर्मदेशस्य । वर्णनमिह तस्तवनं तत्प्रतिबद्धं च शास्त्रं च ॥ थर्व गदं-स्तवं गतं । मा वंदणा जिणुत्ता बंदिज्जह जिणावराणमिण एक्कं । चेत्तचेत्तालयादिथई च दमादिभेया ।। सा बन्दना जिनोक्ता वन्द्यते जिनवराणां एकः । चैत्यचैत्यालयादिस्तुतिश्च द्रश्यादिबहुभेदा ।। एवं वंदणा-एवं बंदना । पडिकमणं कयदोसणिरायरणं होदि तं च सत्तविहं । देवसियराइक्खियचउमासियमेववच्छरियं ।। १७॥ प्रतिक्रमणं कृतदोषनिराकरणं भवति तच्च सप्तविध । देवसिकरात्रिकपाक्षिकचातुर्मासिकसांवत्सरिकं ॥ इज्जायहियं उत्तमअत्थं इदि भरहखेत्तादि । दुस्समकालं च तहा छहसंहणणऽङ्गपुरिसमासिज्ज ॥१८॥ ईर्यापधिकं उत्तमार्थमिति भरतक्षेत्रादि । दुःषमकालं च तथा षट्सहननाढ्यपुरुषमाश्रित्य ॥ दन्वादिभेदभिण्णं सत्थं अपि तप्परूवयं तं (तु)। यदिवग्गेहि सदावि य णादव्वं दोसपरिहरण ।। १९ ॥ द्रव्यादिभेदाभिन्नं शास्त्रमपि तत्प्ररूपक तत्तु । यतिवर्गः सदापि च ज्ञातव्यं दोषपरिहरणं ॥ इदि पहिक्कमणं-इति प्रतिक्रमणं ।

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349