Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti
View full book text
________________
-
--
३०६
सिद्धान्तसारादिसंग्रहेइष्टानिष्टेषु चेतनाचेतनद्रव्येषु रामद्वेषनिवृत्तिः सामायिकशास्त्रानुपयुक्तज्ञायकः तच्छरीरादि वा द्रव्यसामायिकं ॥ ३ ।।
कामगामणयरवणादिखेत्तेसु इहाणिद्वेसु रायदोसणियट्टी खेत्तसामाइयं ॥४॥
नामग्रामनगरखनादिक्षेत्रेषु इष्टानिष्टेषु रागद्वेषनिवृत्तिः क्षेत्रसामायिक || ४ ||
पसंताइसु उडुसु सुक्ककिण्हाण पक्खाणं दिणचारणखत्ताइसुच तेसु कालविसेंसेसु तं णियट्टी कालसामाइयं ॥५॥
वसंतादिषु ऋतुषु शुक्वकृष्णयोः पक्षयोः दिनवारनक्षत्रादिषु च तेषु कालविशेष तन्निवृत्तिः कालसामायिक || ५||
णामभावस्स जीयादितश्चविसयुवयोगरूवस्स पजायस्स मिच्छादसणकसा दिसंक्तिलेसणही सामावर रुपयतणागो तप्पजायपरिणदं सामाइयं वा भावसामाइयं ॥६॥
नामभावस्य जीवादितत्वविषयोपयोगरूपस्य पर्यायस्य मिध्यादर्शनकषायादिसक्लेशनिवृत्तिः सामायिकशास्त्रोपयुक्तज्ञायकः तत्पर्यायपरिणत सामायिकं वा भावसामायिक ॥६॥
सामाइयं गदै सामायिक गतं ।
चउविसजिणाण णामठवणदव्वखेत्तकालभावेहि । कल्लाणचउत्तीसादिसयाडपाडिहेराणं ॥१४॥
चतुर्विंशतिजिनानां नामस्थापनाद्रव्यक्षेत्रकालभावैः । कल्याणचतुस्त्रिंशदतिशयाष्टप्रातिहार्याणां ।। परमोरालियदेहसम्भोसरणाण धम्मदेसस्स । वण्णणामह तं थवणं तप्पडिबद्धं च सत्थं च ॥१५॥

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349