Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti

View full book text
Previous | Next

Page 336
________________ अंगपण्णती। .. ३११ सम्यक्त्वसंयमादि अकामनिर्जरा एव यत्र पुनः । तदुत्पादस्थानबैभवसुखसंपत्तिश्च जीवानां ।। इंदि महपुंडरीयं-इति महापुंडरीकं । णीसेहियं हि सत्थं पमाददोसस्स दूरपरिहरण । पायच्छित्तविहाणं कहेदि कालादिभावेण ॥ ३४ ॥ निषेधिका हि शास्त्रं प्रमाददोपस्य दूरपरिहरणं । प्रायश्चितविधानं कथयति कालादिभावेन !! आलोयण पडिकमणं उभयं च विवेयमेव वोसग । तव छेयं परिहारो उवठावण मूलमिदि णेया ॥ ३५ ॥ अलोचनं प्रतिक्रमणे उभयं च विवेक एवं व्युत्सर्गः । ___ तपश्छेदः परिहारः उपस्थापना मूलमिति ज्ञेयं ।। दहभेया वि य छेदे दोसा आकंपियं दस एदे। अणुमाणिय जं दिह जादर सुहमं च छिण्णं च ॥ ३६॥ दशभेदा अपि च छेदे दोषा आकंपितं दश एते । अनुमानितं यदृष्टं बादरं सूक्ष्मं च छिन्नं च ॥ सड़ावुलियं बहुजणमव्वत्तं चावि होदि तस्सेवी । दोसणिसेयविमुत्तं इदि पायच्छितं गहीदव्यं ।। ३७ ।। १ महसुंडरीयं अस्य स्थाने पुंडरीयं इत्येव भाव्यं । महापुंडरीकस्य लक्षणं पुस्तकाच्युतं अस्मदृष्टिदोषाद्वा गतमिति न जानीमः । लिखितपुस्तकं स्वधुना अस्मत्समीपे नास्ति । २१-५-२२। तलक्षणं हि-महच्च तत्पुंडरीकं च महापुंडरीकं शास्त्रं तब महर्थिकेषु इन्द्रप्रतीन्दाविषु उत्पसिकारणतपोविशेषाशावरण वर्णयति। मपुंडरियं सत्थं पणिजइ जत्थ महड्डिदेवेमु । इंदपबिंदाईसूपप्तीकारणसवोविसेसाइआवरणं ॥ १॥

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349