SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ अथ शलाकानिक्षेपणनिष्काशनविवरणं । अहंत तत्पुराणं जिनमुनिचरणान् देवता क्षेत्रपालं छायासनोर्निशायामभिषवनविधैः पूजयित्वा जलायैः । जातां हेम्नः शलाकां कुशकुसुममयीं कन्यया दापयित्वा ___ तत्प्रातः पूजयित्वा पुनरथ शकुनं वीक्ष्यते तत्पुराण ॥१॥ अत्युग्रशुभकार्यार्थ शनिवारो न याति चेत् अन्यस्मिन्बासरे सौम्ये पुराणं प्राचयेत्सुधीः ।।२।। दुर्चचः श्रवणे चैव दुनिमित्तावलोकने क्षुने प्रदीपनिळणे पुराणं नार्चयेत्ततः ॥३॥ अष्टाब्दी वा दशाब्दामजनितरजसं कन्यकां वा नवोहा मभ्यंगस्नानभूषां मलयजवसनालंकृतां पूजयित्वा । मंत्रैचांगदेवतायास्त्रिगुणितनवक मंत्रयित्वा शलाकां तदोभ्या दापयित्वा तदनु च दलयोः कार्यमालोच्य मध्ये ॥४॥ कन्या न लभते यत्र न प्रौढा लभते यदा शलाका श्रावकः शुद्धः पुराणे प्रक्षिपेत्तदा ।।५।। प्राक्पत्रे पूर्वपंक्ती वा पद्ये पूर्वाक्षराणि च सप्त हित्वा पठेच्छलोकमिति केषां मतं मतं ॥६॥ १रों को श्री डी क्लीं ब्लें माँ ! श्रीसरस्वति मरालवाइने वीणापुस्तक्रमालापद्ममंडितचतुर्भुजे मौक्तिकहारावलिराजितोरोजसरोजकुमलयुगले वद वद मारवादिनि सर्वजनसंशयापहारिणि प्रोमदारति देवि | तुभ्यं नमोस्तु, इति श्री सरस्वतीमंत्रः।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy