Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti

View full book text
Previous | Next

Page 324
________________ अंगपण्णत्ती। २९९ an -namwor-. चतुर्विध तद्धि विनयशुद्धं अनुवादशुद्धमिति जानीहि । अनुपालनशुद्ध चैत्र भावविशुद्धं गृहीतव्यं ।। पयाणि ८४०००००। इदि पचक्याणपुवं गर्द-इति प्रत्याख्यानपूर्वं गतं । विज्जाणुवादपुच्वं पयाणि इगिकोडि होति दसलक्खा । अंगुट्टपसेणादी लहुविजा सनसयमेथ ॥१०॥ . विद्यानुवादपूर्व पदानि एककोटिः भवन्ति दशलक्षाणि । ____अंगुलप्रसेनादीः लघुविद्याः सप्तशतान्यन्त्र । पंचसया महविज्जा रोहिणिपमुहा पकामये चावि । तसिं सरुवसत्तिं साहणप्रयं च मतादिं ॥१०२॥ पंचशतानि महाविद्या रोहिणीप्रमुखाः प्रकाशयति चापि । तासां स्वरूपशाक्ति साधनपूजां च मंत्रादिकं ।। सिद्धाणं फललाहे भोमंगयणगसद्दछिण्णाणि । सुमिणंलक्षणविजणअणिमित्ताणि जं कहइ ॥१०३|| सिद्धानां फललाभान् भौमगगनाङ्गशब्दच्छिन्नानि । स्वप्नलक्षणव्यंजनानि अष्टौ निमित्तानि यत्कथयति ।। पयाणि ११००००००। इदि विजाणुवादपुवं-इति विद्यानुवादपूर्व । कल्याणचादधुव्वं छव्वीससुकोडिपयप्पमाणं तु । तित्थहरचकवट्टीवलदेउसमद्धचक्कीणं ॥१०४ ॥ कल्याणवादपूर्वं षडिशतिमुकोटिपदप्रमाणं तु । तीर्थकरचक्रवर्तिबलदेवसमर्द्धचकिणां ॥

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349