________________
अंगपण्णत्ती।
२९९
an
-namwor-.
चतुर्विध तद्धि विनयशुद्धं अनुवादशुद्धमिति जानीहि ।
अनुपालनशुद्ध चैत्र भावविशुद्धं गृहीतव्यं ।। पयाणि ८४०००००।
इदि पचक्याणपुवं गर्द-इति प्रत्याख्यानपूर्वं गतं ।
विज्जाणुवादपुच्वं पयाणि इगिकोडि होति दसलक्खा । अंगुट्टपसेणादी लहुविजा सनसयमेथ ॥१०॥ . विद्यानुवादपूर्व पदानि एककोटिः भवन्ति दशलक्षाणि । ____अंगुलप्रसेनादीः लघुविद्याः सप्तशतान्यन्त्र । पंचसया महविज्जा रोहिणिपमुहा पकामये चावि । तसिं सरुवसत्तिं साहणप्रयं च मतादिं ॥१०२॥ पंचशतानि महाविद्या रोहिणीप्रमुखाः प्रकाशयति चापि ।
तासां स्वरूपशाक्ति साधनपूजां च मंत्रादिकं ।। सिद्धाणं फललाहे भोमंगयणगसद्दछिण्णाणि । सुमिणंलक्षणविजणअणिमित्ताणि जं कहइ ॥१०३|| सिद्धानां फललाभान् भौमगगनाङ्गशब्दच्छिन्नानि ।
स्वप्नलक्षणव्यंजनानि अष्टौ निमित्तानि यत्कथयति ।। पयाणि ११००००००।
इदि विजाणुवादपुवं-इति विद्यानुवादपूर्व ।
कल्याणचादधुव्वं छव्वीससुकोडिपयप्पमाणं तु । तित्थहरचकवट्टीवलदेउसमद्धचक्कीणं ॥१०४ ॥
कल्याणवादपूर्वं षडिशतिमुकोटिपदप्रमाणं तु । तीर्थकरचक्रवर्तिबलदेवसमर्द्धचकिणां ॥