SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तसारादिसंप्रहे गब्भावदरणउच्छव तित्थयरादीसु पुष्णहंदु च । सोलह भावणकिरिया तवाणि वण्णेदि ( स ) विसेसं ॥ १०५ ॥ गर्भावतरोत्सवानि तीर्थकरादिषु पुण्यहेतूच | षोडशभावनाक्रियाः तपांसि वर्णयति सविशेषं ॥ ३०० वरचंद सूरगहणगहणक्खत्तादिचारसउणाई । * तेसिं च फलाई पुणो * वण्णेदि सुहासुहं जत्थ ॥ १०६ ॥ वरचन्द्र सूर्यग्रहणग्रहनक्षत्रादिचारशकुनादि । तेषां च फलादि पुनः वर्णयति शुभाशुभं यत्र ॥ पयाई २६००००००० | इदि कलाणवाद इति कल्याणवादपूर्व । 'पाणावार्य पुर्व तेरहकोडीपर्यं णमंसामि । जत्थ वि कायचिकिच्छा पमुहहंगायुवेयं च ॥ १०७॥ प्राणावायं पूर्वं त्रयोदशको डिपदं नमामि । यत्रापि कायचिकित्सा प्रमुखाष्टा अयुर्वेदं च || भूदी कम्मं जंगुलिपक्क माणासाया परे भेया । 'ईडापिंगलादिपाणा पुढवीआउगवाणं ॥ १०८ ॥ भूतिकर्म जांगुलिप्रक्रमसाधका परे भेदाः । इलापिंगलादिप्राणाः पृधिव्यवमिवायूनां ! | तच्चाणं बहुभेयं दहपाणपरूवणं च दव्वाणि । उपयारयावयारयरूवाणि य तेसिमेवं खु ॥ १०९ ॥ तत्वानां बहुभेदं दशप्राणप्ररूपणं च द्रव्याणि । उपकारापकाररूपाणि च तेषामेवं खलु ||
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy