SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ अंगपण्णती। marrrrrrrrrrrrrrrrian -numnrn .mmmm वणिज्जइ गइभेया जिणवरदेवेहि सव्वमासाहि । वर्ण्यते गतिभेदैः जिनवरदेवैः सर्वभाषाभिः । पयाणि १३०००००००। पाणावायं गद-प्राणावार्य गर्न । किरियाविसालपुव्वं णवकोडिपयेहिं संजुर्त्त ॥ ११० ॥ क्रियाविशालपूर्व नवकोटिपदैः संयुक्तं ॥ संगीदसत्थछेदालंकारादी कला बहत्तरी य । चउसही इच्छिगुणा चउसीदी जत्थ सिल्लाणं ॥१११।। संगीतशास्त्रच्छंदोलङ्कारादि यः कलाः द्वासप्ततिः । चतुःषष्ठिः स्त्रीगुणाः चतुरशीतिः यत्र शिल्पानां ।। विष्णागाणि सुगब्भाधाणादी अडसयं च पणवागं । सम्मइंसणकिरिया वणिज्जते जिणिदेहिं ॥११२॥ विज्ञानानि सुगर्भाधानादयः अातं च पंचवर्ग । सम्यग्दर्शनक्रियाः वयेते जिनेन्द्रैः ।। णिचणिमित्ताकिरिया बंदणसम्मादिया मुणिदाणं । लोगिगलोगुत्तरभवकिरिया गेया सहावेण ||११३॥ नित्यनिमित्तक्रिया बंदनासाम्यादिका मुनीन्द्राणां । लौकिकलोकोत्तरभत्रक्रिया ज्ञेयाः स्वभावेन ॥ पयाणि ९००००००० । इदि किरियाविसाल-इति क्रियाविशालं । तिल्लोयविंदसारं कोडीबारह दसवपणलक्खें। जत्थ पयाणि तिलोयं छत्तीसं गुणिदपरियम्मं ॥११४॥
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy