Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti

View full book text
Previous | Next

Page 323
________________ २९८ सिद्धान्तसारादिसंग्रहे nmunmarrrrrrrrrr-numarnama पञ्चक्खाणं णवमं चउसीदिलक्सषयप्पमाणं तु । तत्थ वि पुरिमनिसेमा परिमिदकालं च इटनं च ॥९५।। प्रत्याख्यानं नवमं चतुरशीतिलक्षपदप्रमाणं तु । तत्रापि पुरुषविशेषान् परिमितकालं च इतरञ्च ।। णाम इवणा दवं खेत्तं काले पडुच्च भावं च । पञ्चक्खा किज्जइ सावज्जाणं च बहुलाणं ॥ ९६ ॥ नाम स्थापना व्यं क्षेत्रं कालं प्रतीत्य भावं च । प्रत्याख्यानं क्रियते सावद्यानां च बहुलानां ।। उववासविहिं तस्य वि भावणभेयं च पंचसमिदिं च । गुत्तितियं तह वष्णदि उववासफलं विसुद्धस्स ॥१७॥ उपवासविधि तस्यापि भावनाभेदं च पंचसमिति च । गुतित्रयं तथा वर्णयति उपवासफलं विशुद्धस्य ।। अणागदमदिक्कत कोडिजुदमखंडिदं ।। सायारं च णिरायारं परिमाणं तहेतरं ॥२८॥ अनागतमतिक्रान्तं कोटियुतमखंडितं । साकारं च निराकारं परिमाणं तथेतरत् ।। तहा च वत्तणीयातं सहेदुगमिदि ठिदं । पञ्चक्खाणं जिणेदेहि दहभेयं पकित्तिदं ॥ ९९ ॥ तथा च........सहेतुकमिति स्थितं । प्रत्याख्यानं जिनेन्द्रः दशभेदंप्रकीर्तितं ॥ चउन्विहं तं हि विणयसुद्ध अणुवादसुद्धमिदि जाणे । अणुपालणसुद्धं चिय भावविसुद्धं गहीदच्वं ॥१०० ।।

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349