Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti

View full book text
Previous | Next

Page 321
________________ २९६ सिद्धान्तकारादिसंग्रह भोक्ता । कर्मपुद्गलान् पूरयति गालयति च पुद्गलः । निश्चयतोऽमुद्गलः | सर्व वेत्तीति वेदः ! ब्यापनशीलो विष्णुः । स्वयंभवनशीलो स्वयंभूः । शरीरमस्यास्तीति शरीरी। निश्चयतोऽशरीरी ! मानवादिपर्याययुक्तो मानवः । निश्चयेनामानवः । एवं सुरोऽसुरः, तिर्यंचोऽसिर्यचः, नारकोऽनारकश्च इति ज्ञातव्यः । परिग्रहेषु सजतीति सक्ता । निश्चयतोऽसक्ता । नानायोनिषु जायते इति जन्तुः । निश्चयेनाजन्तुः । मानोऽहंकारोस्यास्तौति मानी ! निश्चयतोऽमानी । मायास्यास्तीति मायौं । निश्रयतोऽमायी । योगो मनक्चनकायलक्षणोऽस्यास्तीति योगी । निश्चयतोऽयोगी । जघन्येन संकुचितप्रदेशः संकुचितः। समुद्राते लोक व्यामोतीत्यसंकुचितः । क्षेत्र लोकालोक स्वस्वरूपं च जानातीति क्षेत्रज्ञः | अष्टकर्माभ्यन्तरवर्तिस्वभावतश्चेतनाभ्यन्तरवर्तिस्वभावतश्चान्तरात्मा । एवं मूर्तो मूर्तः । एवमादिकं वणपति सप्तमं पूर्वे । पयाणि २६०००००००। इदि अप्पपवाद गर्द-इत्यात्मप्रवादं गतं । कम्मपवादपरूवण कम्मपवाद सया मसामि । इगिकोडीअडसीदीलक्खपयं अहर्म पुवं ।। ८८॥ कर्मप्रवादप्ररूपणं कर्मप्रावदं सदा नमामि । एककोट्यष्टाशीतिलक्षपदं अष्टमं पूर्व आवरणस्स विभेयं वेयणीयं मोहणाधु णामं च । गोतं च अंतरायं अविषप्पं च कम्ममिण ॥ ८९ ॥ आवरणस्य विभेद वेदनीयं मोहनीयमायुः नाम च । गोत्रं चान्तरार्य अष्टविकल्प च कर्मेदं ।।

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349