________________
२९६
सिद्धान्तकारादिसंग्रह
भोक्ता । कर्मपुद्गलान् पूरयति गालयति च पुद्गलः । निश्चयतोऽमुद्गलः | सर्व वेत्तीति वेदः ! ब्यापनशीलो विष्णुः । स्वयंभवनशीलो स्वयंभूः । शरीरमस्यास्तीति शरीरी। निश्चयतोऽशरीरी ! मानवादिपर्याययुक्तो मानवः । निश्चयेनामानवः । एवं सुरोऽसुरः, तिर्यंचोऽसिर्यचः, नारकोऽनारकश्च इति ज्ञातव्यः । परिग्रहेषु सजतीति सक्ता । निश्चयतोऽसक्ता । नानायोनिषु जायते इति जन्तुः । निश्चयेनाजन्तुः । मानोऽहंकारोस्यास्तौति मानी ! निश्चयतोऽमानी । मायास्यास्तीति मायौं । निश्रयतोऽमायी । योगो मनक्चनकायलक्षणोऽस्यास्तीति योगी । निश्चयतोऽयोगी । जघन्येन संकुचितप्रदेशः संकुचितः। समुद्राते लोक व्यामोतीत्यसंकुचितः । क्षेत्र लोकालोक स्वस्वरूपं च जानातीति क्षेत्रज्ञः | अष्टकर्माभ्यन्तरवर्तिस्वभावतश्चेतनाभ्यन्तरवर्तिस्वभावतश्चान्तरात्मा । एवं मूर्तो मूर्तः । एवमादिकं वणपति सप्तमं पूर्वे । पयाणि २६०००००००।
इदि अप्पपवाद गर्द-इत्यात्मप्रवादं गतं ।
कम्मपवादपरूवण कम्मपवाद सया मसामि । इगिकोडीअडसीदीलक्खपयं अहर्म पुवं ।। ८८॥
कर्मप्रवादप्ररूपणं कर्मप्रावदं सदा नमामि । एककोट्यष्टाशीतिलक्षपदं अष्टमं पूर्व आवरणस्स विभेयं वेयणीयं मोहणाधु णामं च । गोतं च अंतरायं अविषप्पं च कम्ममिण ॥ ८९ ॥
आवरणस्य विभेद वेदनीयं मोहनीयमायुः नाम च । गोत्रं चान्तरार्य अष्टविकल्प च कर्मेदं ।।