________________
अंगपण्णत्ती ।
२९७
अडदालसयं उत्तरपयडीदो असंखलोयभेयं च । बंधुदयुदीरणावि य स तेसि भारदेदि ॥९:::
अष्टचत्वारिंशच्छतं उत्तरप्रकृतितः असंख्यलोकभेदं च.] बंधोदयोदीरणा अपि च सत्वं तेषां प्ररूपयति ॥ पयडि:हिदि अणुभागो पदेसर्वधो हु चउविहो बंधो। तेसिं च ठिदि पोया जहण्णइदरपमेयेण ॥११॥
प्रकृतिस्थित्यनुभागप्रदेशबन्धो हि चतुर्विधो बन्धः । तेषां च स्थितिः ज्ञेया जघन्येतरप्रभेदेन । अणुभागो पयडीणं सुहासुहाणं च चउविहो होदि । गुडखंडसक्करामिदमरिसो य रसो सुहाणं पि ॥१२॥
अनुभागः प्रकृतीनां शुभाशुभानां च चतुर्विधो भवति ।
गुडखंडशकरामृतसदृशश्च रसः शुभानामपि ॥ प्रिंबकजीरविसरहालाहलसरिसचउविहो यो। अणुभायो असुहाणं पदेसचंथो वि बहुभेयो ॥९३।। निवकंजीरविषहालाहलसदृशश्चतुर्विधो ज्ञेयः ।
अनुभागोऽशुभानां प्रदेशबन्धोऽपि बद्दभेदः ॥ लयदारहसिलासमभेया ते विल्लिदारणं तस्स । इगिभागो बहुभागाद्विसिला देसपादिषादीणं ॥१४॥
लतादास्थिशिलासमभेदास्ते वल्लीदार्वनन्तस्य । एकभागो बहभागा अस्थिशिला देशघातिघातिनां ॥ पयाणि १८००००००।
इदि कम्पपवादपुच्वं गर्द-इति कर्मप्रवादपूर्व गते ।