SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ अंगपण्णत्ती । २९७ अडदालसयं उत्तरपयडीदो असंखलोयभेयं च । बंधुदयुदीरणावि य स तेसि भारदेदि ॥९::: अष्टचत्वारिंशच्छतं उत्तरप्रकृतितः असंख्यलोकभेदं च.] बंधोदयोदीरणा अपि च सत्वं तेषां प्ररूपयति ॥ पयडि:हिदि अणुभागो पदेसर्वधो हु चउविहो बंधो। तेसिं च ठिदि पोया जहण्णइदरपमेयेण ॥११॥ प्रकृतिस्थित्यनुभागप्रदेशबन्धो हि चतुर्विधो बन्धः । तेषां च स्थितिः ज्ञेया जघन्येतरप्रभेदेन । अणुभागो पयडीणं सुहासुहाणं च चउविहो होदि । गुडखंडसक्करामिदमरिसो य रसो सुहाणं पि ॥१२॥ अनुभागः प्रकृतीनां शुभाशुभानां च चतुर्विधो भवति । गुडखंडशकरामृतसदृशश्च रसः शुभानामपि ॥ प्रिंबकजीरविसरहालाहलसरिसचउविहो यो। अणुभायो असुहाणं पदेसचंथो वि बहुभेयो ॥९३।। निवकंजीरविषहालाहलसदृशश्चतुर्विधो ज्ञेयः । अनुभागोऽशुभानां प्रदेशबन्धोऽपि बद्दभेदः ॥ लयदारहसिलासमभेया ते विल्लिदारणं तस्स । इगिभागो बहुभागाद्विसिला देसपादिषादीणं ॥१४॥ लतादास्थिशिलासमभेदास्ते वल्लीदार्वनन्तस्य । एकभागो बहभागा अस्थिशिला देशघातिघातिनां ॥ पयाणि १८००००००। इदि कम्पपवादपुच्वं गर्द-इति कर्मप्रवादपूर्व गते ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy