SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ २९५. ~~-.......... www.--.-.-...-. .... .. .. ... .---- अंगपण्णत्ती! सक्ता जन्तुश्च मानी च मायी योगी च संकुचितः । असंकुचितः क्षेत्रज्ञः अन्तरात्मा तथैव च ।। धघहारेण जीवदि वसपाहि, णिच्छयणएण य केवलणाणदसणसम्मतरूपपाणेहि, जीविहिदि जीविहगुब्बो जीवदित्ति जीवो। घवहारेण सुहासुई कम्म णिच्छ्यणयप चिप्प जयं च करेदिति कत्ता । नो कमिव करेदि इदि अकत्ता। सचमसशं च वसिति वत्ता। णिच्छयदो अवत्ता । णयदुगुत्तपाणा अस्स अस्थि इदि पाणी । कम्मफलं सस्सरूवं चदि इदि भोत्ता । कम्मपोग्गलं पूरेदि गालेदि य पोग्गलो । णिच्छ को अपोग्गलो। सव्वं वेइ इदि वेदो । चावणसीलो विण्ड । सयंभुरणसीलो सयंभू। सरीरमस्तस्थित्ति सरीरी। णिच्छयदो असरीरी। माणवादिपज्जयजुत्तो माणयो। णिच्छपण अमाणवो । एवं सुरो असुरो तिरिच्छो अतिरिच्छो णारयो अणारयो च इदि णादव्वं 1 परिमाहेसु सजदित्ति सत्तर। णिच्छयदो असत्ता। णाणाजोणिसु जायइत्ति जंतू । णिच्छयेण अजंतू । माणो अहंकारो अस्सत्थिात माणी । णिच्छयदो अमाणी.| मायास्सस्थिति मायी। णिच्छयदो अमायो । जोगो मणवयणकायलक्खणो अस्सस्थित्ति जोगी। णिच्छयदो अजोगी । जहपणेण संकुश्दपदेसो संकुडो। समुग्धादे लोयं वापत्ति असंकुडो। खेत्तं लोयालोयं सस्सरूवं च जाणदित्ति खेत्तण्ह । अलुकम्माभंत. रवत्तीसभावदो दणाभंतरवत्सीसभाचदो च अंतरप्या । एवं मुत्तो अमुत्तो। एवमादि वण्णेदि ससमपुन्छ। व्यवहारेण जीवति दशप्राणैः, निश्चयनयेन च केवलज्ञानदर्शनसम्यक्वरूपप्राणैः । जीविष्यति जीवितपूर्वो जीवतीति जीवः । व्यवहारेप शुभाशुभ कर्म निश्चयनयेन चित्पर्याय च करोतीति कर्ता । न किमपि करोतीत्यकर्ता । सत्यमसत्यं च वक्तीति वक्ता । निश्चयतोऽवक्ता । नयद्विकोक्तप्राणा यस्य सन्तीति प्राणी । कर्मफलं स्वस्वरूपं च भुंक्ते इति
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy