SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ २९४ सिद्धान्तसारादिसंग्रहे Premran भक्तं राजा सम्मतिः प्रतिमा तथा भवत्येष सुरदत्तः । कृष्णः जम्बूद्वीपं परिवर्तयति पापयर्यवचनं ।। हस्सो रज्झदि कूरो पल्लोवममेवमादिया सच्चा । आमंतणि आणवणी पुच्छणि जाचणी य पणवण्णी ॥८॥ हस्वः रथ्यति क्रूरः पल्योपममेवमादिकानि सत्यानि । आमंत्रणी आज्ञापनी पृच्छनी याचनी प्रज्ञापनी ।। पच्चक्खाणी संसयवयाणी इच्छाणुलोमिया तच्च । णवनी अगलरहदा एवं भासा पवेदि !!४१॥ प्रत्याख्यानी संशयवचनी इच्छानुलोमिका तन्न । नवमी अनक्षरगता एवं भाषाः प्ररूपयति ।। . पयाणि १००००००६। इदि सवपवादपुष्वं गद--इति सत्यप्रवादपूर्व मतं । अप्पपवादं भणियं अप्पसरूवापरूवयं पुव्वं । छच्चीसकोडिपयगयमेवं जाणंति सुपयत्था । ८५॥ आत्मप्रवादं भणितं आत्मस्वरूपप्ररूपकं पूर्व । पड़िशतिकोटिपदगतमे जानन्ति सुपदस्थाः || जीवो कत्ता य बत्ता य पाणी भोत्ता य पोग्मलो। वेदी विण्ह सयंभू सरीरी तह माणओ ॥८६॥ सत्तो जंतू य माणी य माई जोगी य संकुडो । असंकडो य खेत्तर अंतरप्या तहेव य ॥८७॥ जीवः कर्ता च वक्ता च प्राणी भोक्ता च पुद्गलः । वेदः विष्णुः स्वयंभूः शरीरी तथा मानवः ॥
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy