SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ अंगपण्णत्ती | २९३ वरणं १० सम्मग्गोवदेसकं वग्रणं सम्मदंसणवयणं ११ मिच्छामगोवदेसकं वयणं मिच्छादंसणवयणमिदि १२ । तद्यथा । असत्यनिवृत्तिर्मोनं वा वास्तुतिः । वचनसंस्कारकारणानि उर: कंठशिरोजिव्हामूलदन्तनासिकातात्वोष्टनामानि अस्थानानि स्पृष्टतेपत्स्पृष्टताविवृततेषद्विवृततासंविवृततारूपाः पंचप्रयत्ना वचनसंस्कारणानि । शिष्टदुष्टरूपी वचनप्रयोगः तल्लक्षणशास्त्रं संस्कृतादिव्याकरणं । द्वादशभाषा इदमनेन कृतमिति अनिष्टकथनमभ्याख्यानं नाम १ परस्परविरोध• हेतुः कलहबाक् २ पृष्ठतो दोषसूचनं पैशून्यत्राक् ३ धर्मार्थकाममोक्षासम्बद्धवचनमसंबद्धालापः ४ इन्द्रियविषयेषु रत्युत्पादिका या वाक् रतिवाक् ५ तेष्वरत्युत्पादिका या वाक् अस्तीवाक् ६ परिग्रहार्जनसंरक्षणाद्यासक्तिहेतु वचनं उपाधिवचनं ७ व्यवहारे बंचना हेतु निकृतिवचनं ८ तपोज्ञानादिषु अविनयवचनं अप्रणतिवचनं ९ स्तेयहेतु वचनं मृषावचनं १० सन्मार्गोपदशकं वचनं सम्यग्दर्शनवचनं । २१ मिथ्यामार्गोपदेशकं वचनं मिथ्यादर्शनवचनमिति १२ ॥ MMMA वत्तारा बहुभेया चींदियपहा हवंति सक्यो । बहुविमसञ्चवणं दव्वादिसमासयं णेयं ॥ ८० ॥ वक्तारो बहुभेदा द्वीन्द्रियप्रमुखा भवन्ति मृषावाक् । बहुविधमसत्यवचनं द्रव्यादिसमाश्रितं ज्ञेयं ॥ दसवसचं जणवद सम्मिदि ठवणा य णाम रूवे य । संभावणे यभावे पहुच वबहार उमाए ॥८१॥ दशविधसत्यं जनपदं सम्मतिः स्थापना च नाम रूपं । संभावना च भावः प्रतीत्य व्यवहारं उपमा ॥ भत्तं राया सम्मदि पडिमा तह होदि एस सुरदत्तो । किहो जंबूदीवं पल्लदि पाववज्जवयो ||८२ ॥
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy